SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ૨૫૮ पइण्णयसुत्ते २०५१. इच्छाभिभूया न जाणंति मातरं पितरं गुरुं । अधिक्खिवंति साधू य रायाणो देवयाणि य ॥ ३ ॥ २०५२. इच्छामूलं नियच्छंति घणहाणिं बंधणाणि य । पियविप्पओगे य बैहू जम्माई मरणाणि य ॥ ४ ॥ ५ २०५३. इच्छंतेणिच्छते इच्छा अणिच्छं तं पि इच्छति । तम्हा इच्छं अणिच्छाए जिणित्ता सुहमेहती ॥ ५॥ २० २०५४. दव्वओ खेत्तओ भावओ जहाथामं जहाबलं जधाविरियं अणिगूँ तो आलोएज्जासित्ति ॥ ६ ॥ एवं से सिद्धे बुद्धे विरते विपावे दंते दवीए अलंताईणी पुणरवि इच्चत्थं १० हव्वमागच्छइ त्ति बेमि ॥ ॥ इइ चत्तालीसइमं दीवायणिज्जमज्झयणं ॥ ४० ॥ इगचत्तालीसइमं इंदनागिज्जऽज्झयणं [सु. १-११. आजीवियत्थं तवोणुट्ठाण चारित्तपालणाइनिसेहो ] “ “जेसिं आजीवतो अप्पा णराणं बैलदंसणं । तवं ते आमिसं किच्चा जणा संणिचते जणं ॥ १ ॥ २०५५. २०५६. विकीतं तेसि सुकडं तु तं च णिस्साए जीवियं । कम्मट्ठा अजाता वा जाणिज्जा ममका सढा ॥ २ ॥ २०५७. गलुच्छ्न्निा असोते वा मच्छा पावंति वेयणं । अणागतमपस्संता पच्छा सोयंति दुम्मती । मच्छा व झीणपाणीया कंकाणं घासमागता ॥ ३॥ १. गुरू शुपा० ॥ २. बहु शुंपा० ॥ ३. गूहिंतो पु० ॥ ४. सिद्धे० ॥ ४० ॥ पु० | सिद्धे बुद्धे... णो पुणरवि शु० ॥ ५. अतः पूर्व 'सिद्धि' इत्यधिकः पाठः पु० प्रतौ ॥ ६. छल° पु० शुपा० ॥ ७ च्छित्त पु० शुपा० ॥ ८. “ मत्स्या यथा क्षीणपानीयाः कङ्कानां घासमागता इति श्लोका पूर्वगतेन वा सम्बन्धनीयं लेखकदोषेण वा गलितमुत्तराधर्मम् ।" इत्यवचूरिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy