SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ८. इसि भासियाई १९२५. सम्मत्तणिरतं धीरं दंतकोहं जितिंदियं । देवा वितं णमंसंति मोक्खे चैव परायणं ॥ १८ ॥ १९२६. सम्वत्थ विरये दंते सव्ववारीहिं वारिए । सव्वदुक्खप्पहीणे य सिद्धे भवति णीरये ॥ १९ ॥ १९२७. एवं से 'सिद्धे बुद्धे विरए विपावे दंते दवीए अलंताती णो पुणरवि इच्चत्थं ५ हव्वमागच्छति ॥ त्ति बेमि ॥ इइ एगूणतीस मं वद्धमाणनामऽज्झयणं ॥ २९ ॥ तीस मं वाउणामं अज्झयणं [सु० १ - ९. सुहासुहकम्मवेयणनिरूवणेणं मोक्खुञ्जमपरूवणं ] “अंधासच्चमिणं सव्वं” वायुणा सच्चसंर्जुत्तेणं अरहता इसिणा बुतं ॥ १ ॥ १९२८. इध जं कीरते कम्मं तं परत्तोवभुज्जइ । मूलसेकसु रुक्खेसु फलं साहासु दिस्सति ॥ २ ॥ १९२९. जारिसं वुप्पते बीयं तारिसं बैज्झए फलं । णाणासंठाणसंबद्धं णाणासण्णाभिसणितं ॥ ३ ॥ १९३०. जारिसं किज्जते कम्मं तारिसं भुज्जते फलं । णाणापयोगणिव्वत्तं दुक्खं वा जइ वा सुहं ॥ ४ ॥ १९३१. कल्लाणा लभति कल्लाणं, पावं पावा तु पावति । हिंसं लभति हंतारं, जइत्ता य पराजयं ॥ ५ ॥ १९३२. सूदणं सुदइत्ताणं निंदित्ता वि अं णिंदणं । अक्कोसत्ता अक्कोसं णत्थि कम्मं णिरत्थकं ॥ ६ ॥ १. बुद्धे० ॥ २९ ॥ पु० । बुद्धे... णो पुणरवि शु० ॥ २. अतः पूर्व 'सिद्धि' इत्यधिकः पाठः पु० प्रतौ ॥ ३. संयुक्ते पु० ॥ ४. भुजए शु० ॥ ५. णिवंता पु० शुपा० ॥ ६. य शु० ॥ Jain Education International २२९ For Private & Personal Use Only १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy