SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ २२८. १० पण्णत्ते १९१४. गंधं घाणमुवादाय मणुण्णं वा वि पावगं । १९१५. मणुण्णम्मि अरजंते अदुट्ठे इयरम्मि य । असुत्ते अविरोधीणं एवं घाणे पिहिज्जति ॥ ८ ॥ ५ १९१६. रसं जिन्भमुवादाय मणुण्णं वा वि पावगं । मणुण्णम्मि ण रज्जेज्जा, ण पदुस्सेज्जाहि पावए ॥ ९ ॥ १९१७. मणुण्णम्मि अरज्जंते अदुट्ठे इयरम्मि य । असुत्ते अविरोधीणं एवं जिम्मा पिहिज्जति ॥ १० ॥ १९१८. फासं तयमुवादाय मणुण्णं वा वि पावगं । मणमिण रज्जेज्जा ण पदुस्सेज्जाहि पावए ॥। ११ ॥ १९१९. मणुण्णम्मि अरज्जते अदुडे इयरम्मि य । असुत्ते अविरोधीणं एवं फासे पिहिज्जति ॥ १२ ॥ १९२०. दुहंता इंदिया पंच संसाराय सरीरिणं । ते चेव णियमिया सम्मं णेव्वाणाय भवंति हि ॥ १३ ॥ २० मगुणम्मि ण रज्जेज्जा, ण पदुस्सेज्जाहि पावए ॥ ७ ॥ १५ १९२१. दुइंतेहिंदिएहऽप्पा दुप्पहं हीरए बला । दुइंतेहिं तुरंगेहि सारही वा महापहे ॥ १४ ॥ १९२२. इंदिएहिं सुदंतेहिं ण संचरति गोयरं । विधेयेहिं तुरंगेहिं सारहि व्वा व संजय ॥ १५ ॥ १९२३. पुव्वं मणं जिणित्ताणं वारे विसयगोयरं । * विधेयं गयमारूढो सूरो वा गहितायुधो ॥ १६ ॥ [सु. १७-१९. जितेंदियमाहप्पं ] १९२४. जित्ता मणं कसाए या जो सम्मं कुरुते तवं । संदिप्पते स सुद्धप्पा अग्गी वा हविसाऽऽहुते ॥ १७॥ १. संजुए शु० । मूलपाठस्तु शु० प्रतौ पाठान्तरत्वेन निर्दिष्टः ॥ २. विवेयं पु० शुपा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy