SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ पइण्णयसुत्ते १८८०. जे लक्खण- सुमिण - पहेलियाओ अक्खाईयइ य कुतूहलाओ । भद्ददाणाई गरे पउंजए, सामण्णभावस्स महंतरं खु से ॥ ५ ॥ १८८१. जे चोलैक-उवणयणेसु वा वि आवाह - विवाह - वधूवरेसु य । जुंजेइ जुज्झेसु य पत्थिवाणं, सामण्णभावस्स महंतरं खु से ॥ ६ ॥ ५ १८८२. जे जीवणहेतुं पूयणट्ठा किंची इहलोकसुहं पउंजे । अट्ठविससु पयाहिणे से, सामण्णभावस्स महंतरं खु से ॥ ७ ॥ २२४ १० [सु. ८. धम्मजीविसरूवं ] १८८३. ववगयकुसले संछिण्णसोते पेज्जेण दोसेण य विप्पक्के । पियमप्पियसहे अकिंचणे य आतङ्कं ण जहेज्ज धम्मजीवी ॥ ८ ॥ एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ॥ ॥ इइ सत्तावीसहमं वारत्तयणामऽज्झयणं ॥ २७ ॥ अट्ठावीस मं अदइज्जऽज्झयणं [सु. १ - २०. कामभोगपरिच्चागपरूवणं ] " छिण्णसोते भिसं सव्वे कामे कुणह सव्वसो । कामा रोगा मणुस्साणं कामा दुग्गतिवड्ढणा ॥ १॥ १८८५. णासेवेज्ज मुणी गेही एकंतमणुपस्सतो । कामे कामेमाणा अकामा जंति दोग्गतिं ॥ २ ॥ १५ १८८४. , १. खाइयाई य पु० शुपा० ॥ २ण्णस्स म० शु० अवचूर्यो च ॥ ३. “ चौलकं- चौलकर्म " इत्यर्थो नाऽसङ्गतः । चेलक शु० अवचूर्यौ च तथाचावचूरि:- “चेल त्ति चेटको दासः, यश्चेटकोपनयनेषु... आत्मानं योजयति" । मूलस्थः पाठः शु० आदर्श पाठान्तरत्वेन निर्दिष्टः ॥ ४. कुरुजे सं पु० शुपा० ॥ ५. मुक्को शु० ॥ ६. सिद्धे० ॥ २७ ॥ पु० । सिद्धे बुद्धे... जो पुणरवि शु० ॥ ७. अतः पूर्वे 'सिद्धि' इत्यधिकः पाठः पु० प्रतौ ॥ ८. ' गृद्धिम्' इत्यर्थः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy