SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ८. इसि भासियाई अणि अधुवे अणितिए अणिच्चे असासते सज्जति रज्जति गिज्झति मुज्झति अज्झोववज्जति विणिघातमावज्जति । इमं च णं पुणो सडण - पडण-विकिरणविद्धंसणधम्मं अणेगजोगक्खेमसमायुक्तं जीवस्सऽतारेलुकिं संसारणिव्वेढिं कॅरेति, संसारणिव्वे करेत्ता अणाइयं अणवदग्गं दीहमद्धं चाउरंत संसारकंतारं अणुपरियट्टा । तम्हाऽधुवं असासतमिणं संसारे सव्वजीवाणं संसँतीकारणमिति णच्चा ५ णाण- दंसण-चरिताणि सेविस्सामि, णाण- दंसण-चरिताणि सेवित्ता अणादीयं जाव कतारं वीतिवेतित्ता सिवमचल जाव ठाणं अब्भुवगते चिट्ठिस्सामि ॥ २ ॥ [सु. ३ - ४. धम्ममाहप्पं] १८१४. कंतारे वारिमज्झे वा दित्ते वा अग्गिसंभमे । मंसि जधा ता तथा धम्मो जिणाहितो ॥३॥ १८१५. धारणी सुसहा चैव गुरू भेसज्जमेव वा । सद्धम्मो सव्वजीवाणं णिच्चं लोए हितकरो ॥ ४ ॥ [सु. ५-२१. संसारनिव्वेयपरूवणं ] १८१६. सिग्घवायि समायुत्ते रधचक्के जहा अरा । फेडता वलिछाया वा सुह - दुक्खे सरीरिणो ॥ ५ ॥ १८१७. संसारे सव्वजीवाणं गेही संपरियत्तते । उदुक्का तरूणं वा वसणुस्वकारणं ॥ ६ ॥ Jain Education International 1:4 १. "लुके पु० शुपा० ॥ २. करोति शुपा० ॥ ३ त्ता सिवमचल जाव चिट्ठिस्सामिति । तम्हाsधुवं पु० शुपा० अत्रावचूरिव्याख्या – “संसारकान्तारमनु परिवर्तते । 'तं त्वनुवृत्य संवेग-निर्वेदौ गतः' इत्यर्थपूरणार्थमध्याहार्यम् परं तु 'सिवं' इत्यादि यावत् 'चिट्ठिस्सामि ति अपास्यम्, मिथ्येह निवेशितत्वात् " । अनयाऽवचुरिव्याख्यया 'अत्र पाठभेदत्वेनोल्लिखितपाठ एवावचूरिकारसमक्ष मासीत्' इति ज्ञायते ॥ ४. संसतीकरण पु० शुपा० ॥ ५. वितिव' पु० शुपा० ॥ ६. वाडधाणे वा सया शुपा०, अयमेव पाठोऽवचूरिकारसमक्षमासीत्, तथा च तद्वयाख्या - " वाडघाणे त्ति पदस्यार्थो न ज्ञायते " ॥ ७. गुरू सज्ज' पु० शुपा० ॥ ८. “ शीघ्रवाजिसमायुक्ते रथचक्रे ” इत्यर्थः । सिग्ववट्टिसमायुत्ता शु० अवचूर्यौ च तथाचावचूरि:" वट्टि त्ति वृत्तिः परिवर्तः, शीघ्रया तथा समायुक्ता रथचक्रे यथाऽराः " ॥ ९. फडतं पु० शुपा० ॥ १०. वल्लिच्छेया शु० अवचूर्थी च ॥ ११. उदुम्बकतरूणं शु० अवचूर्यौ च । उदुवक शुपा० ॥ १२. च शुपा० । For Private & Personal Use Only २१५ १० १५ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy