SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ २१४ १५ पइण्णयसुत्ते तेवीसइमं रामपुत्तिज्जऽज्झयणं [सु. १ - २. मरणभेयदुगं सु-मरणनिरूवणं च ] १८१०. “ दुवे मरणा अस्सिं लोए एवमाहिज्जंति, तं जहा - सुहमतं चैव दुहमतं चैव " रामपुत्तेण अरहता इसिणा बुइतं ॥ १ ॥ १८११. ऐत्थं वित्तिं बेमि - इमस्स खलु ममाइस्स अँसमाहियलेसस्स गंडपलिघाइयस्स गंडबंधणपलियस्स गंडबंधणपडिघातं करेस्सामि । अलं पुरेमएणं, तम्हा गंडबंधणपडिघातं करेत्ता णाण- दंसण-चरिताइं पडिसेविस्सामि । णाणणं जाणिय दंसणेणं पासित्ता संजमेणं संजमिय तवेण अट्ठविहकम्मरयमलं विर्घुणित विसोहिय अणादीयं अणवेदग्गं दीहमद्धं चाउरंत संसारकंतारं वीतिवतित्ता सिवमय१० लमरुयमक्खयमव्वाबाहमपुणरावृत्तयं सिद्धिगतिणामधिज्जं ठाणं संपत्ते अणागतद्धं सासतं कालं चिट्ठिस्सामि त्ति ॥ २ ॥ एवं से सिद्धे बुद्धे विरए विपावे दंते दविए अलंताती णो पुणरवि इचत्थं हव्वमागच्छति त्ति बेमि ॥ ॥ इइ तेवीसइमं रामपुत्तिजऽज्झयणं ॥ २३ ॥ चवीसइमं हरिगिरिणामऽज्झयणं [सु. १ - २. अप्पाणं पइ असासयसुहवञ्जणा - सासयसुहसंपत्ति उवएसो] १८१२. " सव्वमिणं पुरा भव्वं, इदाणिं पुण अभव्वं ” हरिगिरिणा अरहता इसिणा बुइतं ॥ १ ॥ ९८१३. चयंति खलु भो ! य णेरइया रतियत्ता तिरिक्खा तिरिक्खत्ता २० मणुस्सा मणुस्सत्ता देवा देवत्ता, अणुपरियट्टंति जीवा चाउरंतं संसारकंतारं कम्माणुगामिणो । तधावि मे जीवे इधलोके सुहुप्पायके, परलोके दुहुप्पादए १. अतः पूर्व 'सिद्धि' इत्यधिकः पाठः पु० प्रतौ ॥ २. एत्थं वित्तिं विष्ण' पु० शुपा० ॥ ३. असमाय शुपा० ॥ ४. विझुणिय शुपा० ॥ ५. 'वतग्गं शुपा० ॥ ६. वत्तियं शु० ॥ ७. बुद्धे० ॥ २३ ॥ पु० । बुद्धे... जो पुणरवि शु० ॥ ८. परलोकदु' पु० शुपा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy