SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ १९४ ५ १६७३. अप्पा ठिती सरीराणं, बहुं पावं च दुक्कडं । पुव्वं बज्झिज्जते पावं, तेण दुक्खं तवो मयं ॥ १७ ॥ १६७४. खिजेंते पावकम्माणि जुत्तजोगैस्स धीमतो । देसकम्मक्खयन्भूता जायंते रिद्धियो बहू ॥ १८ ॥ १६७५. विज्जोसहिणिवाणेसु वत्थु - सिक्खागतीसु य । तवसंयमपत्ते य विमद्दे होति पच्चओ ॥ १९ ॥ १६७६. दुक्खं खवेति जुत्तप्पा पावं मीसे वि बंधणे । धामीसे विगाहम्मि विसपुप्फाण छडणं ॥ २० ॥ १६७७. सम्मत्तं च दयं चेव सम्ममासज्ज दुल्लहं । ण पाएन मेधावी, मम्मगाहं जहारिओ ॥ २१ ॥ १५ १६७८. णेह-वत्तिक्खए दीवो जहा चयति संततिं । आयाणबंधरोहम्मि तहऽप्पा भवसंत ॥ २२ ॥ १६७९. दोसादाणे णिरुद्धम्मि सम्मं सत्थाणुसारिणा । पुव्वाउत्ते य विजए खयं वाही णियच्छती ॥ २३ ॥ १६८०. मज्जं दोसा, विसं वण्ही, गहावेसो अणं अरी । धणं धैन्नं च जीवाणं, विण्णेयं धुवमेव तं ॥ २४॥ १६८१. कम्मार्यांणेऽवरुद्धम्मि सम्मं मग्गाणुसारिणा । पुव्वाउत्ते यणिज्जिणे खयं दुक्खं नियच्छती ॥ २५ ॥ १६८२. पुरिसो रहमारूढो जोग्गाए सत्तसंजुतो । विपक्खं णिहणं णेइ, सम्मद्दिट्ठी तहा अणं ॥ २६ ॥ १० परण्णयसुते १६७१. उवक्कमो य उक्केरो संछोभो खवणं तथा । बद्ध-पुट्ठे-निधत्ताणं वेयणा तु णिकायिते ॥ १५ ॥ १६७२. उक्कडूंत जधा तोयं, सारिज्जंतं जधा जलं । संखविज्जा, णिदाणे वा, पावं कम्मं उदीरती ॥ १६ ॥ २० १. तधा पु० शुपा० ॥ २. मिजंते पावकम्मम्मि जुत्तयोगिस्स पु० ॥ ३. 'जोगिस्स शुपा० ॥ ४. विज्झाए पु० शुपा० ॥ ५. धम्मं पु० शुपा० ॥ ६. 'याणे जिरु' पु० शुपा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy