SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ १० १५ २० ७ महापच्चक्खाणपइण्णयं [गा. १ - २. मंगलमभिधेयं च ] १४४१. एस करेमि पणामं तित्थयराणं अणुत्तरगईणं । सव्वेसिं च जिणाणं सिद्धाणं संजयाणं ॥ १ ॥ १४४२. सव्वदुक्खप्पहीणाणं सिद्धाणं अरहओ नमो । सद्दहे जिणपन्नत्तं पञ्चक्खामि य पावगं ॥ २ ॥ [गा. ३ - ५. विविधा वोसिरणा] १४४३. जं किंचि विदुच्चरियं तमहं निंदामि सव्वभावेणं । सामाइयं च तिविहं करेमि सव्वं निरागारं ॥ ३ ॥ १४४४. बाहिरऽब्भंतरं उवहिं सरीरादि सभोयणं । मणसा वय काणं सव्वं तिविहेण वोसिरे ॥ ४ ॥ १४४५. रांगं बंधं पओसं च हरिसं दीणभावयं । उस्सुगत्तं भयं सोगं रइमरैंर्इं च वोसिरे ॥ ५ ॥ [गा. ६-७ सव्वजीवखामणा ] १४४६. रोसेण पडिनिवेसेण अकयण्णुयया तदेव सढयाए । जो मे किंचि वि भणिओ तमहं तिविहेण खामेमि ॥ ६ ॥ १४४७. खामेमि सैन्यजीवे सव्वे जीवा खमंतु मे । आँसवे वोसिरित्ताणं समाहिं पडिसंधए ॥ ७ ॥ [गा. ८. निंदणा - गरहणा - आलोयणाओ ] १४४८. निंदामि निंदणिज्जं गरहामि य जं च मे गरहणिज्जं । आलोएमि य सव्वं जिणेहिं जं जं च पंडिकुटुं ॥ ८ ॥ १. रागबंधं सा० ॥ २. रयं च सं० ॥ ३. तिविहेण सापा० ॥ ५. सव्वे जीवे सं० ॥ Jain Education International ण्णुयाए तहेवऽसज्झाए पु० सा० ॥ ४. भो तिविहं ६. भासाभो वो पु० सा० ॥ ७. पडिसिद्धं सा० ॥ १६४ For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy