________________
५. मरणविभत्तिपइण्णयं १४०३. एएसिं तु दुहाणं जं पडिवक्खं सुहं ति तं लोए ।
जं पुण अचंतसुहं तस्स परोक्खा सया लोया ॥ ६५४ ॥ १४०४. जस्स न छुहा, ण तण्हा, न य सीउण्हं, न दुक्खमुक्किटु ।
न य असुइयं सरीरं, तस्सऽसणाईसु किं कजं १ ॥ ६५५॥ १४०५. जह निंबदुमुप्पन्नो कीडो कडुयं पि मन्नए महुरं ।
तह मोक्खसुहपरोक्खा संसारदुहं सुहं बिंति ॥ ६५६ ॥ १४०६. जे कडुयदुमुप्पन्ना कीडा वरकप्पपायवपरोक्खा ।
तेसि विसालवल्लीविसं व सग्गो य मोक्खो य ॥ ६५७ ॥ १४०७. तह परतित्थियकीडा विसयविसंकुरविमूढदिट्ठीया ।
जिणसासणकप्पतरुवरपारोक्खरसा किलिस्संति ॥ ६५८॥ १४०८. तम्हा सोक्खमहातरुसासयसिवफलयसोक्खसत्तेणं ।
मोत्तूण लोगसण्णं पंडियमरणेण मरियव्वं ॥ ६५९॥
[गा. ६६०-६१. धम्म-सुक्कज्झाणमाहप्पनिरूवणं] १४०९. जिणमयभावियचित्तो लोगसुईमलविरेयणं काउं ।
धम्मम्मि तओ झाणे सुक्के य मइं निवेसेह ॥ ६६० ॥ १४१०. सुण जह जिणवयणामयभावियहियएण झाणवावारो।
करणिज्जो समणेणं, जं झाणं जेसु झायव्वं ॥६६१॥
॥ इति संलेहणासुयं ॥ ॥ मरणविहिपंचमो उद्देसो सम्मत्तो ॥ ॥ मरणविभत्तिपइन्नयं समत्तं ॥५॥
१. परक्खा सा० । परक्खो सया लोगो जे०॥ २. सुयं । एयं मरणविभत्तिं १ मरणविसोहि च नाम गुणरयणं । मरणसमाही तइयं ३ संलेहणसुयं चउत्थं च ॥१॥ पंचम भत्तपरिणा ५ छ? भाउरपञ्चक्खाणं च ६। सत्तम महपञ्चखाणं ७ अट्ठम आराहणपइण्णो ८॥२॥ इमामो भट्ट सुयामो भावा उ गहियंमि लेस अस्थाओ। मरणविभत्ती रइयं बिय नाम मरणसमाहिं च ॥ ३ ॥ इति सिरिमरणविभत्तीपइण्णयं समत्तं ॥ इतिसंलेखना भुतम् ॥ इति श्रीमरणविभक्तिप्रकीर्णकं समाप्तम् ।। सा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org