SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ५. मरणविभत्तिपइण्णयं १४०३. एएसिं तु दुहाणं जं पडिवक्खं सुहं ति तं लोए । जं पुण अचंतसुहं तस्स परोक्खा सया लोया ॥ ६५४ ॥ १४०४. जस्स न छुहा, ण तण्हा, न य सीउण्हं, न दुक्खमुक्किटु । न य असुइयं सरीरं, तस्सऽसणाईसु किं कजं १ ॥ ६५५॥ १४०५. जह निंबदुमुप्पन्नो कीडो कडुयं पि मन्नए महुरं । तह मोक्खसुहपरोक्खा संसारदुहं सुहं बिंति ॥ ६५६ ॥ १४०६. जे कडुयदुमुप्पन्ना कीडा वरकप्पपायवपरोक्खा । तेसि विसालवल्लीविसं व सग्गो य मोक्खो य ॥ ६५७ ॥ १४०७. तह परतित्थियकीडा विसयविसंकुरविमूढदिट्ठीया । जिणसासणकप्पतरुवरपारोक्खरसा किलिस्संति ॥ ६५८॥ १४०८. तम्हा सोक्खमहातरुसासयसिवफलयसोक्खसत्तेणं । मोत्तूण लोगसण्णं पंडियमरणेण मरियव्वं ॥ ६५९॥ [गा. ६६०-६१. धम्म-सुक्कज्झाणमाहप्पनिरूवणं] १४०९. जिणमयभावियचित्तो लोगसुईमलविरेयणं काउं । धम्मम्मि तओ झाणे सुक्के य मइं निवेसेह ॥ ६६० ॥ १४१०. सुण जह जिणवयणामयभावियहियएण झाणवावारो। करणिज्जो समणेणं, जं झाणं जेसु झायव्वं ॥६६१॥ ॥ इति संलेहणासुयं ॥ ॥ मरणविहिपंचमो उद्देसो सम्मत्तो ॥ ॥ मरणविभत्तिपइन्नयं समत्तं ॥५॥ १. परक्खा सा० । परक्खो सया लोगो जे०॥ २. सुयं । एयं मरणविभत्तिं १ मरणविसोहि च नाम गुणरयणं । मरणसमाही तइयं ३ संलेहणसुयं चउत्थं च ॥१॥ पंचम भत्तपरिणा ५ छ? भाउरपञ्चक्खाणं च ६। सत्तम महपञ्चखाणं ७ अट्ठम आराहणपइण्णो ८॥२॥ इमामो भट्ट सुयामो भावा उ गहियंमि लेस अस्थाओ। मरणविभत्ती रइयं बिय नाम मरणसमाहिं च ॥ ३ ॥ इति सिरिमरणविभत्तीपइण्णयं समत्तं ॥ इतिसंलेखना भुतम् ॥ इति श्रीमरणविभक्तिप्रकीर्णकं समाप्तम् ।। सा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy