SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ १३२ पइण्णयसुत्तेसु ११०६. इहलोए परलोए नाण-चरण-दंसणम्मि य अवायं । दंसेइ नियाणम्मि य माया-मिच्छत्तसल्लेणं ॥ ३५७ ॥ ११०७. बालमरणे अवायं, तह य उवायं अबालमरणम्मि । उस्सास रज्जु वेहाणसे य तह गद्धपट्टे य ॥ ३५८॥ ५ ११०८. जह य अणुद्धयसल्लो ससल्लमरणेण कोइ मरिऊणं । दंसण-नाणविहूणो य मरति असमाहिमरणेणं ॥ ३५९॥ ११०९. जह सायरसे गिद्धा इत्थि-अहंकार-पावसुयमत्ता। ओसन्नबालमरणा भमंति संसारकंतोरं ।। ३६० ॥ १११०. जह मिच्छत्तससल्ला, मायासलेण जह ससल्ला य । १० . जह य नियाणससल्ला मरंति असमाहिमरणेणं ॥ ३६१ ॥ ११११. जह वेयणावसट्टा मरंति, जह केइ इंदियवसट्टा । जह य कसायवसट्टा मरंति असमाहिमरणेणं ॥ ३६२ ॥ १११२. जह सिद्धिमग्ग दुग्गइ-सग्गग्गलमोडणाणि (१) मरणाणि । मरिऊण केइ सिद्धिं उविंति सुसमाहिमरणेणं ॥ ३६३॥ १५ १११३. एवं बहुप्पयारं तु अवायं उत्तिमढकालम्मि। दंसंति अवायण्णू सल्लुद्धरणे सुविहियाणं ॥ ३६४ ॥ १११४. दिति य सिं उवएसं गुरुणो नाणाविहेहिं हेऊहिं । जेण सुगइं भैयंतो संसारभयद्दुओ होइ ॥ ३६५ ॥ [गा. ३६६-८५. वैयणाहियासणाइनिव्वेओवएसो] २० १११५. न हु तेसु वेयणं खलु अहो ! चिरं मि त्ति दारुणं दुक्खं । सहणिजं देहेणं, मणसा एवं विचिंतेजा ॥ ३६६ ॥ १११६. सागरतरणत्थमईइयस्स पोयस्स उज्जए धूवे । जो रज्जुमोक्खकालो न सो विलंब ति कायव्वो ॥ ३६७ ॥ १. गिद्धपढे पु० सा० ॥ २. °कंतारे सं० ॥ ३. भइंतो सं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy