SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ५. मरणविभत्तिपइण्णयं १३१ १०९४. नेहक्खए व्व दीवो जह खयमुवणेइ दीववदि पि । खीणाऽऽहार-सिणेहो सरीरवटैि तह खवेइ ॥ ३४५॥ १०९५. एवपरज्झो असई परक्कमे पुव्वभणियसूरीणं । पासम्मि उतिमढे कुजा तो एस परिकम्मं ॥ ३४६॥ १०९६. आगरसमुट्ठियं तह अझुसिरवाग-तण-पत्त-कडए य। कट्ठ-सिला- फलगम्मि व अणभिजिय निप्पकप्पम्मि ॥ ३४७॥ १०९७. निस्संधिणातणम्मि(१) व सुहपडिलेहेण जइपसत्थेणं । संथारो कायन्वो उत्तर-पुत्वस्सिरो वा वि ॥ ३४८॥ १०९८. दोसोऽत्थ अप्पमाणे, अणंधकारे समम्मि अणिसिट्टे । निरुवहयम्मि गुणमेणे, वणम्मि गुत्ते य संथारो ॥ ३४९॥ १०९९. जुत्तो पमाणरइओ उभओकालपडिलेहणासुद्धो । विहिविहिओ संथारो आरुहियव्वो तिगुत्तेणं ॥ ३५० ॥ ११००. आरुहियचरित्तभरो अत्तसुओ परमगुरुसगासम्मि । दव्वेसु पंज्जवेसु य खेत्ते काले य सव्वम्मि ॥ ३५१॥ ११०१. एएसु चेव ठाणेसु चउसु सव्वो चउव्विहाहारो । तव-संजमु त्ति किच्चा वोसिरियव्वो तिगुत्तेणं ॥ ३५२॥ ११०२. अहवा समाहिहेडं कायव्वो पाणगस्स आहारो। तो पाणगं पि पच्छा वोसिरियव्वं जहाकाले ॥ ३५३॥ ११०३. निसिरित्ता अप्पाणं सव्वगुणसमन्नियम्मि निजवए । संथारसन्निविट्ठो अनियाणो चेव विहरिज्जा ॥ ३५४ ॥ ११०४. इहलोए परलोए अनियाणो जीविए य मरणे य । वासी-चंदणकप्पो समो य माणाऽवमाणेसु ॥ ३५५ ॥ ११०५. अह महुरं फुडवियडं तहऽप्पसायकरणिज्जविसयकयं । एज कहं निजवओ सुईसमन्नाहरणहेडं ॥३५६ ॥ १.दीववहीमो। सं० ॥ २. मणे धणम्मि जे० । मणे थणं निगुत्ते सापा० ॥ ३. संथारे सं.पु.॥४. आगारो सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy