SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १२० १० १५ परण्णयसुत्ते ९७३. जह बालो जंपतो कज्जमकज्जं च उज्जयं भणइ । तं तह आलोयव्वं मायं मोत्तूण निस्सेसं ॥ २२४ ॥ ९७४. सुबहु ( १ सुहुमं) पि भावसलं आलोएऊण गुरुसगासम्म । निस्सल संथारं उवेइ आराहओ होइ ।। २२५ ॥ ९७५. अप्पं पि भावलं जे णाऽऽलोयंति गुरुसगासम्म । धंतं पि सुयसमिद्धा न हु ते आराहगा होंति ॥ २२६॥ ९७६. न वि तं विसं व सत्थं व दुप्पउत्तो व कुणइ वेयालो । जंतं व दुप्पउत्तं संप्पो व पमायओ कुंविओ ।। २२७ ॥ ९७७. जं कुणइ भावसलं अणुद्धियं उत्तमट्टकालम्मि । दुल्लहबोहीयत्तं अणंतसंसारियत्तं च ॥ २२८ ॥ ९७८. तो उद्धरंति गारवरहिया मूलं पुणन्भवलयाणं । मिच्छादंसणसलं मायासलं नियाणं च ॥ २२९ ॥ ९७९. कयपावो वि मणूसो आलोइय निंदिउं गुरुसगासे । होइ अइरेगलहुओ ओहरियभरो व्व भारवहो || २३० ॥ ९८० तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवइति । तं तह अणुचरियव्वं अणवत्थपसंगभीएणं ॥ २३१ ॥ ९८१. दसदोसविप्पमुक्कं तम्हा सव्वं अगूहमाणेणं । जं किंचि कयमकज्जं आलोए तं जहावत्तं ॥ २३२॥ ९८२. सव्वं पाणारंभं पञ्चाइक्खामि, अलियवयणं च । सव्वं अदिन्नदाणं अब्बंभ - परिग्गहं चेव ॥ २३३ ॥ ९८३. सव्वं च असण-पाणं चउव्विहं जा य बाहिरा उवही । अभितरं च उवहिं जावज्जीवं वोसिरामि ॥ २३४ ॥ ९८४. कंतारे दुब्भिक्खे आयंके वा महया समुप्पन्ने । जं पालियं, न भग्गं, तं जाणैऽणुपालणासुद्धं ॥ २३५ ॥ १. सप्पु व्व जे० पु० ॥ २. कुछो सं० ॥ ३. जाण पा° सा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy