SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ५. मरणविभत्तिपइण्णयं ९६९. अभितरं च तह बाहिरं च उवहिं सरीरसाहारं । मेण-वयण-कायतिकरणसुद्धो हूं मि त्ति पकरेमि ॥ २१२ ॥ ९६२. बंध पओसं हरिसं रइमरई दीणयं भयं सोगं । राग-दोस-विसायं ऊसुगभावं च पयहामि ॥ २९३ ॥ ९६३. रागेण व दोसेण व अहवा अकयन्नु - पडिनिवेसेणं । जो मे किंचि विभणिओ, तमहं तिविहेण खामेमि ॥ २१४ ॥ ९६४. सव्वेसु य दव्वेसुं उवडिओ ऐस निम्ममत्ताए । आलंबणं च आया दंसण - नाणे चरिते य ॥ २१५ ॥ ९६५. आया पच्चक्खाणे, आया मे संजमे तवे जोगे । जिणवयणविहिविलग्गो अवसेसविहिं तु दंसे हं ॥ २१६ ॥ ९६६. मूलगुण उत्तरगुणा जे मे नाऽऽराहिया पमाएणं । ते सव्वे निंदामी पडिक्कमे आगमेस्साणं ॥ २१७॥ ९६७. एगो सयंकडाई आया मे नाण- दंसणसुलक्खो । संजोगलक्खणा खलु सेसा मे बाहिरा भावा ॥ २१८ ॥ ९६८. पत्ताणि दुहसयाइं संजोगवसाणुएण जीवेणं । तम्हा अनंतदुक्खं चयामि संजोग संबंधं ॥ २१९ ॥ ९६९. अस्संजममण्णाणं मिच्छत्तं सव्वओ ममत्तं च । जीवेसु अजीवेय, तं निंदे तं च गरिहामि ॥ २२० ॥ ९७०. परिजाणे मिच्छत्तं सव्वं अस्संजमं अकिरियं च । सव्वं चैव ममत्तं चयामि, सव्वं च खामेमि ॥ २२१ ॥ ९७१. जे मे जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । ते हं आलोएमी उवडिओ सव्वभावेणं ॥ २२२ ॥ ९७२. उप्पन्नाऽणुप्पन्ना माया अणुमग्गओ निहंतव्वा । आलोयण-निंदण-गरिहणाहिं न पुणो त्ति या बिइयं ॥ २२३ ॥ १. मण- चाय का जे० ॥ २. उसुग' सा० ॥ ३. एहिं नि° जे० पु० ॥ ४. तु दस्ते हं सं० ॥ ५, 'णवल सा० ॥ ६. 'गस्साए सा० ॥ Jain Education International ११९ For Private & Personal Use Only १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy