SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ११४ १० १५ २० परणयसुत्ते ९०४. जाव य खेम- सुभिक्खं, आयरिया जाव अत्थि निजवगा । इड्ढीगारवरहिया नाण-चरण - दंसणम्मि रया ॥ १५५ ॥ ९०५. ताव खमं काउं जे सरीरनिक्खेवणं विउपसत्थं । समयपडागाहरणं सुविहियइटुं नियमजुत्तं ॥ १५६ ॥ ९०६. हंदि ! अणिच्चा सद्धा सुई य जोगा य इंदियाई च । तुम्हा एवं नाउं विहरह तव - संजमुजत्ता ॥ १५७ ॥ ९०७. ती एयं नाऊणं ओवायं नाण- दंसण-चरिते । धीरपुरिसाणुचिन्नं करेंति सोहिं सुसमिद्धा ॥ १५८ ॥ ९०८. अभितर बाहिरियं अह ते काऊण अप्पणो सोहिं । तिविण तिविहकरणं तिविहे काले वियडभावा ॥ १५९ ॥ ९०९. परिणामजोगसुद्धा उवहिविवेगं च गंणविसग्गे य । 'सेज्जाइउवस्सयवज्जणं च विगईविवेगं च ॥ १६० ॥ ९१०. उग्गम-उप्पायण - एसणाविसुद्धिं च परिहरणसुद्धिं । सन्निहिसन्निचयम्मिय तव - वेयावच्चकरणे य ॥ १६१ ॥ ९११. एवं करेत्तु सोहिं नवसारयसलिल-नहतलसभावा । कम-काल- दव्व-पज्जव-अत्तं - परजोगकरणे य ॥ १६२ ॥ ९१२. तो ते कयसोहीया पच्छित्ते फासिए जहाथामं । पुप्फावकिन्नगग्मि य तवम्मि जुत्ता महासत्ता ॥ १६३॥ ९१३. तो इंदियपरिकम्मं करेंति विसयसुहनिग्गहसमत्था । जयणाए अप्पमत्ता राग-दोसे पयणुयंता ॥ १६४ ॥ ९१४. पुव्वमकारियजोगा समाहिकामा वि मरणकालम्मि । न भवंति परीसहसहा विसयसुहपमोइयऽप्पाणो || १६५॥ ९१५. इंदियसुहसा उलओ घोरपरीसहपराइयपरज्झो । अयपरिकम्म कीवो मुज्झइ आराहणाकाले ॥ १६६ ॥ १. ता ते एवं नाऊण उवायं जे० ॥ २. गणनिस जे० पु० ॥ ३. भजाइ उ० सं० सा० ॥ फोन सं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy