SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ११२ ५. १० १५ पायसुत्ते ८८२. एगाहेण तवस्सी हविज्ज नत्थित्थ संसओ कोइ । एगाहेण सुयहरो न होइ धंतं पि तुरमाणो ॥ १३३॥ ८८३. सो नाम अणसणतवो जेण मणो मंगुलं न चिंतेइ । जेण न इंदियहाणी जेण य जोगा न हायंति ॥ १३४ ॥ ८८४. जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमेत्तेणं ॥ १३५ ॥ ८८५. नाणे आउत्ताणं नाणीणं नाणजोगजुत्ताणं । को निजरं तुलेना चरणे य परक्कमंताणं ? ॥ १३६ ॥ ८८६. नाणेण वज्जणिज्जं वज्जिज्जइ, किज्जई य कर णिज्जं । नाणी जाण करणं, कज्जमर्कज्जं च वज्जेउं ॥ १३७ ॥ ८८७. नाणसहियं चरितं नाणं संपायगं गुणसयाणं । एस जिणाणं आणा, नत्थि चरितं विणा णाणं ॥ १३८ ॥ ८८८. नाणं सुसिक्खियव्वं नरेण लडूण दुलहं बोहिं । जो इच्छइ नाउं जे जीवस्स विसोहणामग्गं ॥ १३९॥ ८८९. नाणेण सव्वभावा णज्जंती सव्वजीवलोयम्मि । तम्हा नाणं कुसले सिक्खियव्वं पयतेणं ॥ १४० ॥ ८९०. न हु सक्का नासेउं नाणं अरहंतभासियं लोए । ते धन्ना जे पुरिसा नाणी य चरितजुत्ता य ॥ १४१ ॥ ८९१. बंधं मोक्खं गैइरागई च जीवाण जीवलोयम्मि । जाणंति सुसमिद्धा जिणसास चोइयविद्दण्णू ।। १४२ ॥ ८९२. भैइँ सुबहुसुयाणं सव्वपयत्थेसु पुच्छणिजाणं । नाणेजोवरा सिद्धिं पि गएसु सिद्धे ॥ १४३॥ १. कळं विवज्जेउं जे० ॥ २. नाणं खुसि सं० ॥ ३. गयरागयं व पु० सा० ॥ ४. णचेइयविहिष्णू पु० सा० ॥ ५. भहं बहुस्सुयाणं सव्वत्थेसु परिपुच्छणिजाणं । नाणाणुजोवकरा सिद्धि सं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy