SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ पडण्णयसुत्तेसु ७२६. बिलमूले वाहरतेसु ठाणं तु परिगिण्हए। उप्पायम्मि वयंतेसु सउणेसु मरणं भवे ॥ ६३॥ ७२७. पक्कमंतेसु सउणेसु हरिसं तुढिं च वागरे । दारं ७ । [गा. ६४-७२. अट्ठमं लग्गबलदारं] चलरासिविलग्गेसुं सेहनिक्खमणं करे ॥ ६४ ॥ ७२८. थिररासिविलग्गेसुं वओवट्ठावणं करे । सुयक्खंधाणुनाओ उदिसे य समुद्दिसे ॥६५॥ ७२९. बिसरीरविलग्गेसुं सज्झायकरणं करे । रविहोराविलग्गेसुं सेहनिक्खमणं करे ॥६६॥ ७३०. चंदहोराविलग्गेसु सेहीणं संगहं करे । सोम॑दिक्कोणलग्गेसु चरण-करणं तु कारए ॥ ६७॥ ७३१. कूरदिक्कोणलग्गेसु उत्तमहूँ तु कारए । एवं लग्गाणि जाणिज्जा दिक्कोणेसु ण संसओ ॥६८॥ ७३२. सोमग्गहविलग्गेसु सेहनिक्खमणं करे । कूरग्गहविलग्गेसु उत्तमढे तु कारए ॥ ६९॥ ७३३. [.......... ................" राहु-केउविलग्गेसु सव्वकम्माणि वजए ॥ ७० ॥ ७३४. विलग्गेसु पसत्थेसु पसत्याणि उ आरभे । अप्पसत्थेसु लग्गेसु सव्वकम्माणि वजए ॥ ७१ ॥ ७३५. एवं लग्गाणि जाणिज्जा गहाण जिणभासिए । दारं ८ । [गा. ७२-८५. नवमं निमित्तबलदारं] न निमित्ता विवजंति, न मिच्छा रिसिभासियं ॥ ७२ ॥ २० १. उप्पयम्मि पु० । उप्पाचं निवयं सं०॥ २. 'दारं ७,' इति जे. सा. एव ॥ ३. विसरी' सं०॥ १. "म्मदक्खाणलग्गेसु चरणं करणं च का सं• ॥ ५. तु सारए सं० ॥ ६.भत्र यद्यपि कस्मिश्चिदप्यादर्श एतत्श्लोकपूर्वार्द्धगलनस्थानशून्यता न दृश्यते तथापि ग्रन्थसन्दर्भानुसरणाद. त्रैव स्थाने एतत्श्लोकपूर्वार्द्ध गलितमामातीति ॥ ७. कजाणि सं० पु० ॥ ८. 'दारं ८' इति जे० सा० एव॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy