SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Jain Education International ३. चंदावेज्झयं परण्णयं सब्वं पाणारंभं पञ्चक्खामी य भलियवयणं च । सब्वं अदत्तदाणं अब्बंभ परिग्गहं चैव ॥ ११ ॥ समणो मित्तिय पढमं, बीयं सव्वत्थ संजओ मिति । सव्वं च वोसिरामी जिणेहि जं जं च पडिकुटुं ॥ १२ ॥ पंच य महन्वयाई तिविहं तिविहेण आरुहेऊणं । तिविहेण य तिक्कालं पडिक्कमे आगमे सव्वं ॥ १३ ॥ सव्वं आहार विहिं चउव्विहं भासवं सरीरं च । सव्वं लोयममत्तं चयामि सव्वेहि भावेहिं ॥ १४ ॥ भवसंसारसमुद्दे चउग्विहा *********** | तह पोग्गला य छुड्डा (?) अट्ठविहे कम्मसंघाए ॥ १५ ॥ संसारचक्कवाले मए उ सच्चे वि पोग्गला बहुसो । माहारिया य परिणामिया य न य हं गओ तित्तिं ॥ १६ ॥ आहारनिमित्ताणं अहयं सव्वेसु नरयलोए । raat [?] बहुसो सव्वासु य मिच्छजाईसु ॥ १७ ॥ आहारनिमित्ताणं जीवा गच्छंतऽणुत्तरं नरयं । सच्चित्ते आहारे ण खमो मणसा वि पत्थेउं ॥ १८ ॥ जलदो मुहसमागो दुष्पुरओ दगरभो निरभिरामो । न इमो जीवो सक्को तिप्पेउं काम - भोगेसुं ॥ १९ ॥ तण-कट्टे व अग्गी, लवणजलो वा नईसहस्लेहिं । न इमो जीवो सक्को तिप्पेडं भोयणविहीहिं ॥ २० ॥ rfarasो जीवो भईयकालम्मि गीयपमुहाणं । सहाणं रूवाणं गंधाण रसाण फासाणं ॥ २१ ॥ खइएण व पीएण व न य एसो ताइभो भवे अप्पा | जह दोग्गइं न वच्चइ तो मरणे वाइभो होइ ॥ २२ ॥ उड्डूमहे तिरिए वा लोए परमाणुपोग्गलसमो वि । नत्थि किर सो परसो जत्थ न जाओ मभो वा वि ॥ २३ ॥ उब्वेrणयं जम्मं च मरणयं निरयवेयणाओ य । याई संभरंतो पंडियमरणं मरीहामि ॥ २४ ॥ उडुम तिरिए विथ मयाई बहुयाई बालमरणाई | तो ताई संभरंतो पंडियमरणं मरीहामि ॥ २५ ॥ अस्संजमं अकिरियं मिच्छन्तं सव्वओ ममन्तं च । जीवेसु अजीवेय सव्वं तिविहेण वोसिरे ॥ २६ ॥ एगो हं नत्थि मे कोई नेवाहमवि कस्सई । एवं अदीणमणसो अप्पाणमणुसासई ॥ २७ ॥ सव्वं परिणाया (याणा) मि सव्वं तिविहेण वोसिरे सम्मं । गुत्ती समिईओ मज्झं ताणं च सरणं च ॥ २८ ॥ For Private & Personal Use Only ८५ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy