________________
पइण्णयसुत्तेसु ६५४. मग्गंति परमंसोक्खं ते पुरिसा जे खवंति उजुत्ता।
कोहं माणं मायं लोभं तह राग-दोसं च ॥१६६ ॥ ६५५. न वि मायाँ, न वि य पिया, न बंधवा, न वि पियाई मित्ताई।
पुरिसस्स मरणकाले न होति आलंबणं किंचि ॥१६७॥ ६५६. न हिरण्ण-सुवण्णं वा दासी-दासं च जाण-जुग्गं च ।
पुरिसस्स मरणकाले न होति आलंबणं "किंचि ॥१६८॥ ६५७. आसबलं हथिबलं जोहबलं धणुबलं रहबलं च।
पुरिसस्स मरणकाले न होति आलंबणं किंचि ॥१६९॥"
१. ममुक्खं क्ष०॥ २. उजत्ता कापा० ॥ ३. °या नेव पिया. च०॥ ४. पियाइ का.॥ ५. हुंति च० क्ष० जे० कापा०। होइ का०। होति कापा० ॥ ६. हिरणं न सुवणं दासी च०॥ ७. व कापा० ॥ ८. वा क्ष० का० ॥ ९. हुंति च० क्ष० । होइ का० ॥ १०. किंपि च०॥ १. धणब कापा० ॥ १२. इतोऽनन्तरं च० आदर्श पञ्चसप्ततिर्गाथा अधिका विद्यन्ते, ताश्चेमा:
खेडाणि कब्बडाणि य दोणमुहाइं च पट्टणाई च। एयाई मरणकाले छड्डिय भन्नत्थ गंतव्वं ॥१॥ जं पि य इमं सरीरं दइयं सुस्सूसियं पयत्तेणं । एयं पि मरणकाले छड्डिय भन्नत्थ गंतव्वं ॥२॥ मह किं मे होइ हियं ?-तवो सुचिण्णो सुयं च साहू य। दव्वग्गहणनियत्ती भविहिंसा सञ्चवयणं च ॥ ३ ॥ सव्वो वि य संसारो भणंतखुत्तो इमेण जीवेणं । माहिंडिओ उ बहुसो पुचि कम्माणुभावेणं ॥ ४॥ सुचिरं खु ते मणुस्सा भमंति संसारसागरे घोरे। जे न करेंति पयत्तं दुक्खविमोक्खम्मि मग्गम्मि ॥५॥ ते दुक्खाण मणुस्सा पारं गच्छंति जे दढधिईया। वीरपुरिसाणुचिण्णं समय निच्चं अमुंचंता ॥ ६॥ मग्गंति परमसोक्खं ते पुरिसा जे खवेंति उज्जुत्ता। कोहं माणं मायं लोभं पिजं च दोसं च ॥ ७ ॥ आया मज्झं नाणे, माया मे दंसणे चरित्ते य । आया पञ्चक्खाणे, आया मे संवरे जोगे ॥८॥ मूलगुण-उत्तरगुणे जे मेऽणाराहिया पमाएणं । ते सव्वे निंदामि पडिक्कमे आगमे सव्वं ॥९॥ मिच्छत्तं गरिहामी सव्वं असमंजसं अकिरियं च । सव्वं पायच्छित्तं तव-संजम-जोगमादीणं ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org