SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ २. तंदुलवेया लियपइण्णयं [गा. ८२ -८६. समयाइकालपमाणसरूवं ] ३९३. कालो परमनिरुद्धो अविभज्जो तं तु जाण समयं तु । समया य असंखेज्जा हवंति उस्सास - निस्सासे ॥ ८२ ॥ ३९४. हट्ठस्स अणवगल्लस्स निरुत्रकिट्ठस्स जंतुणो । एगे ऊसास- नीसासे एस पाणु त्ति वुच्चइ ॥ ८३ ॥ ३९५. सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरिए एस मुहुत्ते वियाहि ॥ ८४ ॥ ३९६. एगमेगस्स णं भंते! मुहुत्तस्स केवइया ऊसासा वियाहिया १ गोयमा ! तिन्न सहस्सा सत्तय सयाइं तेवतीरं च ऊसासा । एस मुहुत्तो भणिओ सव्वेहिं अनंतनाणीहिं ॥ ८५ ॥ ३९७. दो नालिया मुहुत्तो, सट्ठि पुण नालिया अहोरत्तो । पन्नरस अहोरत्ता पक्खो, पक्खा दुवे मासो ॥ ८६॥ [गा. ८७ - ९२. कालपमाणनिवेययघडियाजंतविहाणविही] ३९८. दाडिमपुप्फागारा लोहमैंई नालिया उ कायव्वा । तसे तलम्मि छ, छिद्दपमाणं पुणो वोच्छं ॥ ८७ ॥ ३९९. छैण्णउइ पुच्छवाला तिवासजायाए गोति ( ? भि ) हाणीए । अस्संवलिया उज्जुय नायव्वं नालिया छिदं ॥ ८८ ॥ ४००. अहवा उ पुंछवाला दुवासजायाए गयकरेणूए । दो वाला उ अभग्गा नायव्वं नालियाछिद्दं ॥ ८९ ॥ १. पक्खो, मासो दुवे पक्खा सं० ॥ २. 'मती ना° सं० ॥ ३. छण्णउतिमूलवालेहि तिवस्सजाताय गोकुमारीय । उज्जुगतपिंडितेहि तु कातन्वं गालिया छिडुं ॥ १० ॥ इतिस्वरूपा 'ज्योतिष्करण्डके दृश्यते । अत्र श्री मलयगिरिपादैः गोकुमारीयस्थाने गयकुमारीए इति पाठः जुगत स्थाने उज्जुकत इति च पाठ आहतोऽस्ति । तथा ज्योतिष्करण्डकमूल प्रश्यन्तरेषु उज्जुगत पंडितेहि तु स्थाने उज्जुकयाऽसंवलिया इति पाठभेदो दृश्यते ॥ ४. असंवलिया उज्ञाय नाय सा० पु० ॥ ५. अहवा दुवस्सजायाय गयकुमारीय पुंछवालेहिं । बिहिं बिहिं गुणेहिं तेहिं तु कावं णालियाछिडुं ॥ १९ ॥ इतिरूपा गाथा ज्योतिष्करण्डके । एतत्प्रत्यन्तरेषु पुनः - अधवा दुवस्सजाताए गयकणेरूए पुंछसंभूया । दो वाला भोभग्गा कायन्वं नालियाछिद्दं ॥ १९ ॥ इत्याकारः पाठभेद उपलभ्यते ॥ ६. कणेरूवे सं० ॥ प. ४ Jain Education International For Private & Personal Use Only ૪૨ १० १५ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy