SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ૪૮ ३८९. कहमाउसो ! अद्धत्तेवीसं तंदुलवाहे भुंजइ १ गोयमा ! दुब्बलाए खंडियाणं बलियाए छडियाणं खइरमुसलपच्चाहयाणं ववगयतुस कणियाणं अखंडाणं अफुडियाणं फलगसरियाणं ईक्किक्कबीयाणं अद्धत्तेरसपैलियाणं पत्थएणं । सेविय णं पत्थर मागहए । कलं पत्यो १ सायं पत्थो २ । चउसट्ठितंदुलसाहस्सीओ मागहओ पत्थो । बिसाहस्सिएणं कवलेणं बत्तीसं कवला पुरिसस्स आहारो, अट्ठावीसं इत्थियाए, चउवीसं पंडगस्स | एवामेव आउसो ! एयाए गणणाए दो असईओ पसई, दो पसईओ य सेइया होइ, चत्तारि सेइयाओ कुलओ, १० चत्तारि कुलया पत्थो, चत्तारि पत्था आढगं, सट्ठी आढगाणं जहन्नए कुंभे, असीई आढयाणं मज्झिमे कुंभे, आढगसयं उक्कोसए कुंभे, अट्ठेव य आढगसयाणि वाहे । एएणं वाहप्पमाणेणं अद्धत्तेवीसं तंदुलवाहे भुंजइ ॥ ७८ ॥ ते य गणियनिद्दिट्ठा ५ १५ परनयसुतेसु सयसहस्साइं चत्तालीसं च ऊसाससहस्साइं जीवइ, चत्तारि य ऊसासकोडिसए जाव चत्तालीसं च ऊसाससहस्साइं जीवंतो अद्धत्तेवीसं तंदुलवाहे भुंजइ ॥ ७७ ॥ २५ ३९०. चत्तारि य कोडिसया सद्धिं चैव य हवंति कोडीओ । ३९१. तं एवं अद्धत्तेवीसं तंदुलवाहे भुंजंतो अद्धछट्टे मुग्गकुंभे भुंजइ, अद्धछट्ठे मुग्गकुंभे भुंजंतो चउवीसं नेहाढगसयाई भुंजइ, चउवीसं नेहा ढग सयाई भुंजतो छत्तीसं लवणपलसहस्साइं भुंजइ, छत्तीसं लवणपलसहस्साइं भुजंतो २० छप्पडसाडगसयाइं नियंसेइ, दोमासिएणं परिअट्टएणं मासिएण वा परियट्टएणं बारस पडसाडगसयाई नियंसेइ । एवामेव आउसो ! वाससयाउयस्सै सव्वं गणियं तुलियं मवियं नेह - लवण - भोयण - ऽच्छायणं पि - एयं गणियपमाणं दुविहं भणियं महरिसीहिं - जस्सऽत्थि तस्स गणिज्जइ, जस्स नत्थि तस्स किं गणिज्जइ १ ॥ ८० ॥ असि च तंदुल सय सहसा हवंति त्ति मक्खायं ॥ ७९ ॥ ॥ ४६०८०००००० ॥ ३९२. ववहारगणिय दिडं, सुहुमं निच्छयगयं मुणेयब्वं । Jain Education International जइ एयं न वि एवं विसमा गणणा मुणेयव्वा ॥ ८१ ॥ १. एक्वेक्क सं० ॥ २. पलिएणं पत्थएणं सं० ॥ ३. स्स एयं गणियं सं० ॥ ४. F 4 एतचिह्नमध्यवर्त्ती पाठः सं० नास्ति ॥ ५. सुहमं सं० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy