SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ४६ ५ पइन्नय सुत्ते नंदिघोसा सीहस्सरा सीद्दघोसा मंजुस्सरा मंजुघोसा सुस्सरा सुस्संरघोसा अणुलोमवाउवेगा कंकग्गहणी कवोयपरिणामा सउणिप्फोस-पिट्टंतरोरुपरिणया पउमुप्पलै गंधसरिसनीसाँसा सुरभिवयणा छवी निरायंका उत्तम-पैसत्थाऽइसेस-निरुवमतजल्लमल-कलंक-सेयरय-दोसवज्जियसँरीरा निरुवलेवा छायाउज्जोवियंगमंगा वज्जरि - सहनारायसंघयणा समचउरंससंठाणसंठिया छधणुसहस्साइं उड्ढं उच्चत्तेणं पण्णत्ता । ते णं मणुयाँ दो छप्पन्नपिङकरंडगसया पण्णत्ता समणाउसो ! ॥ ६७ ॥ ३७९. ते णं मणुया पगइभद्दया पगइविणीया पगइउवसंता पगइपयणुकोह - माण- माया लोभा मिउ-मद्दवसंपन्ना अल्लीणा भद्दया विणीया अपिच्छा असन्निहिसंचया अचंडा असि-मसि - किसी वाणिज्जविवज्जिया विडिमंतर निवासिणो इच्छिय१० कामका मिणो गेहा गाररुक्खकयनिलया पुढवि- पुप्फ-फलाहारा, ते णं मणुयगणा पण्णत्ता ॥ ६८ ॥ [सु. गा. ६९-७५. संपइकालीणमणुयाणं देह संघयणाइहाणी धम्मियजणपसंसा य] ― ३८०. आसी य समणाउसो ! पुव्विं मणुयाणं छव्विहे संघयणे । तं जहा१५ वज्जरिसहनारायसंघयणे १ रिसहनाराय संघयणे २ नारायसंघयणे ३ अर्द्धनारायसंघयणे ४ कीलियासंघयणे ५ छेवट्ठसंघयणे ६ | संपइ खलु आउसो ! मणुयाणं छेवट्ठे संघयणे वट्टइ ॥ ६९॥ ३८१. आसी य आउसो ! पुवि मणुयाणं छव्विहे संठाणे । तं जहासमचउरंसे १ नग्गोहपरिमंडले २ सांदि ३ खुज्जे ४ वामणे ५ हुंडे ६ | संपर २० खलु आउसो ! मणुयाणं हुंडे संठाणे वट्टइ ॥ ७० ॥ ३८२. संघयणं संठाणं उच्चत्तं आउयं च मणुयाणं । अणुसमयं परिहायs ओसप्पिणिकालदोसेणं ॥ ७१ ॥ ३८३. कोह-मय- माय लोभा उस्सन्नं वड्ढएं मणुस्साणं । कूडतुल कूडमाणा तेणऽणुमाणेण सव्वं ति ॥ ७२ ॥ १. स्सर निग्घोसा सं० ॥ २. 'णीपोस' सं० पु० ।। ३. 'लसुरभिगंधनी' सं० । 'लसुगंधिसरिसनी सा० ॥ ४. 'नीसाससुर वृ० ॥ ५. पसत्थ- महय-सम-निरुवहयवयणा जल्ल सं० ॥ ६. सरीरनिरु घृ० ॥ ७ या वे छ° सं० ॥ ८. खीलिया सं० ॥ ९. साति सं० ॥ १०. एय मणुयाणं सा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy