SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ पइन्नयसुत्तेसु [सु. ६४. अंतरायबहुले जीविए पुण्णकिच्चकरणोवएसो] ३७५. पुण्णाई खलु आउसो! किच्चाई करणिज्जाइं पीइकराई वन्नकराई धणकराई कित्तिकराई। नो य खलु आउसो! एवं चिंतेयव्वं-ऐसिंति खलु बहवे समया आवलिया खणा आणापाणू थोवा लवा मुहुत्ता दिवसा अहोरत्ता पक्खा मासा रिऊ अयणा संवच्छरा जुगा वाससया वाससहस्सा वाससयसहस्सा, वासकोडीओ वासकोडाकोडीओ, जत्थ णं अम्हे बहूई सीलाई वयाइं गुणाई वेरमणाई पञ्चक्खाणाई पोसहोववासाई पडिवजिस्सामो पट्टविस्सामो करिस्सामो, ता किमत्थं आउसो! नो एवं चिंतेयव्वं भवइ ?--अंतराइयबहुले खलु अयं जीविए, इमे य बहवे वाइय-पित्तिय-सिभिय-सन्निवाइया विविहा रोगायंका फुसंति १० जीवियं ॥६४॥ [सु. ६५-६८. जुगलिय-अरिहंत-चक्कवट्टिआईणं देहाइइड्ढीओ] ३७६. आसी य खलु आउसो ! पुचि मणुया ववगयरोगाऽऽयंका बहुवाससयसहस्सजीविणो। तं जहा—जुयलधम्मिया अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा चारणा विजाहरा ॥६५॥ ३७७. ते णं मणुया अंणतिवरसोम-चारुरूवा भोगुत्तमा भोगलक्खणधरा सुजायसव्वंगसुंदरंगा रत्तुप्पल-पंउमकर-चरणकोमलंगुलितला नग-णगर-मगर-सागरचक्कधरंकलक्खणंकियतला सुपइट्ठियकुम्मचारुचलणा अणुपुव्विसुजाय-पीवरंगुलिया उन्नय-तणु-तंब-निद्धनहा संठिय-सुसिलिट्ठ-गूढगोप्फा एणी-कुरुविंदवित्तवट्टाणुपुग्विजंघा सामुग्गनिमग्गगूढजाणू गयससणसुजायसन्निभोरू वरवारणमत्ततुल्लविक्कम-विलासियगई सुजायवरतुरयगुज्झदेसा आइन्नहउ व्व निरुवलेवा पमुइयवरतुरग-सीहअइरेगवट्टियकडी साहयसोणंद-मुसलदप्पण-निगरियवरकणगच्छरुसरिस-वरवइरवलियमज्झा गंगावत्तपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहिय उक्कोसायंतपउमगंभीर-वियडनाभी उज्जुय-समसहिय-सुजाय-जच्च-तणु-कसिणनिद्ध-आएज्ज-लडह-सुकुमाल-मउय-रमणिजरोमराई झस-विहगसुजाय-पीणकुच्छी २० १. राई धणकराई जसकराई कित्ति सं० पु० । वृत्तिकृता उपरिस्थापित एव पाठो व्याख्यातोऽस्ति ॥ २. एसंति सा० ॥ ३. अत्र श्रीमता वृत्तिकृता अतिवसोम इति अणतिवरसोम' इति च पाठद्वयं व्याख्यातमस्ति ॥ ४. पत्तमंतकर पु० ॥ ५. °विंद-वत्तवट्टाणुपुध्वजंघा वृ०॥ ६. मत्तपदं वृत्तौ व्याख्यातं नास्ति ॥ ७. °यभक्कोसायं सं० पु० । °यविक्कोसा वृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy