SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ४२ १० १५ पनयत्तेसु [सु. गा. ४५-५८. वासस्याउगस्त मणुयस्स दस दसाओ ] ३५६. आउसो ! एवं जायस्स जंतुस्स कमेण दस दसाओ एवमाहिज्जंति । तं जहा - ३५७. जायमित्तस्स जंतुस्स जा सा पढमिया दसा । ३५८. बाला १ किड्डा २ मंदा ३ बला ४ य पन्ना ५ य हायणि ६ पवंचा ७ । पन्भारा ८. मुम्मुही ९ सायणी य१० दसमा १० य कालदसा ॥ ४५ ॥ ३५९. न तत्थ सुक्ख दुक्खं वा छुहं जाणंति बालया १ ॥ ४६॥ तइयं च दसं पत्तो पंच कामगुणे नरो । समत्यो भुंजिउं भोगे जइ से अस्थि घरे धुवा ३ ॥ ४८ ॥ ३६०. चउत्थी उ बला नाम जं नरो दसमस्सिओ । समत्थो बलं दरिसेउं जइ सो भवे निरुवद्दवो ४ ॥ ४९ ॥ ३६१. पंचमी उदसं पत्तो आणुपुव्वीईं जो नरो । समत्थो अत्थं विचिंतेउं कुटुंबं चाभिगच्छई ५ ॥ ५० ॥ ३६२. छट्ठी उ हायणी नाम जं नरो दसमस्सिओ । विरजैइ काम - भोगेसु, इंदिएसु य हायई ६ ॥ ५१ ॥ ३६३. सत्तमी य पवंचा उ जं नरो दसमस्सिओ । निडुमइ चिक्कणं खेलं खासई य खणे खणे ७ ॥ ५२॥ Jain Education International बीयं च दसं पत्तो नाणाकीडाहिं कीडई | नय से कामभोगेसु तिव्वा उप्पज्जए मई २ || ४७ ॥ १. सा० आदर्श इत आरभ्य गाथात्रयमित्थंरूपं विकृतं मूले आहतं दृश्यते तथाहि जायमित्तस्स जतुस्स जा सा पढमिया दसा । न तत्थ भुंजिउं भोए जह से अस्थि घरे धुवा १ ।। बीयाए किड्डया नामं जं नरो दसमस्सिओ । किड्डा-रमणभावेण दुलहं गमइ नरभवं २ ॥ ४७ ॥ तइया य मंदया नामं, जं नरो दसमस्लिभो । मंदस्स मोहभावेणं इत्थीभोगेहिं मुच्छिभो ३ ।। ४८ । मया तु प्राचीनेष्वादर्शेषु सर्वेष्वप्युपलब्धो वृत्तिकृता व्याख्यातश्च सुव्यवस्थितः पाठो मूले आदृतोऽस्ति ॥ २. सुहं दुक्खं वा न हु जाणंति सं० । एतत्पाठभेदानुसारेणैव वृत्तिकृता व्याख्यातमस्ति, किञ्च नायं पाठभेदः सम्यक् समीचीनोऽस्तीति ॥ ३. 'व्बीय जो सं० ॥ ४. ई कामेसुं, इंदि° सा० ० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy