SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ३४ ५ १० परन्नयसुत्ते [गा. ३०७ - ९. जिणवरीणं इड्ढी ] ३०७. सुरगणइड्ढि समग्गा सव्वद्धापिंडिया अनंतगुणा । न वि पावे जिणइडिं णंतेहिं वि वग्गवग्गूहिं ॥ ३०७ ॥ ३०८. भवणवइ वाणमंतर जोइसवासी विमाणवासी य । सव्विड्ढीप॑रियारो अरहंते वंदया होंति ॥ ३०८ ॥ ३०९. भवणवइ वाणमंतर जोइसवासी विमाणवासी य । इसिवालियमैइमहिया करेंति महिमं जिणवराणं ॥ ३०९ ॥ [गा. ३१०-११. देविदत्थओवसंहारो तकारगा य] ३१०. इसिवालियस्स भदं सुरवरथयकारयस्स वी (? धी) रस्स । जेहिं सया थव्वंता सव्वे इंदाँ य पवर कित्तीय ॥ "तेसिं सुराऽसुरगुरू सिद्धा सिद्धिं उवविहिंतु ॥ ३१० ॥ ३११. भोमेज्ज - वणयराणं जोइसियाणं विमाणवासीणं । देवनिकायाण थओ इह सम्मत्तो अपरिसेसो ॥ ३११ ॥ || देविंदत्थंओ सम्मत्तो ॥ १ ॥ १. सर्वश्वासौ ऋद्धिभूतः परिवारः सर्वर्द्धिपरिवारः, चकारश्चात्र शेषो द्रष्टव्यः सर्वर्द्धिपरिवारश्च इत्यर्थः । सन्विड्ढी परिवारो हं० । सव्विड्ढीपरियरिया प्र० सा० ॥ २. 'यमयम' प्र० ई० सा० ॥ ३. °दा परव (? पवर) कित्तीया प्र० । दा य कित्तीया हं० । 'दा पवरकित्ती सा० ॥ ४. एतदनन्तरं इसिवालियस्स भद्दं सुरवरथयकारयस्स वीरस्स इति गाथार्द्धमधिकं सा० ॥ ५. एतद् गाथार्द्ध इं० नास्ति ॥ ६. उवमिहिंतु प्र० । उवणमंतु सा० ॥ ७. 'त्थओ सम्मन्तो सप्तमओ प्र० । त्थयपइण्णयं सम्मत्तं सा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy