SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ३३ १. देविदत्थओ [गा. २९८-३०६. सिद्धाणं सुहं उवमा य] २९८. सुरगणसुहं समत्तं सव्वद्धापिंडियं अणंतगुणं । न वि पावइ मुत्तिसुहं णंताहिं वग्गवग्गूहिं ॥ २९८॥ २९९. न वि अस्थि माणुसाणं तं सोक्खं न वि य सव्वदेवाणं । जं सिद्धाणं सोक्खं अव्वाबाहं उवगयाणं ॥२९९॥ ३००. सिद्धस्स सुहो रासी सव्वद्धापिंडिओ जइ हविजा । णतगुणवग्गुभइओ सवागासे न माएजा ॥३००॥ ३०१. जह नाम कोइ मिच्छो नयरगुणे बहुविहे वियाणंतो। न चएइ परिकहेउं उवमाए तहिं असंतीए ॥३०१॥ ३०२. इअ सिद्धाणं सोक्खं अणोवमं, नत्थि तस्स ओवम्म । किंचि विसेसेणित्तो सारिक्खमिणं सुणह वोच्छं ॥३०२॥ ३०३. जह सव्वकामगुणियं पुरिसो भोत्तूण भोयणं कोई । तण्हा-छुहाविमुक्को अच्छिज्ज जहा अमियतित्तो ॥ ३०३ ॥ ३०४. इय सव्वकालतित्ता अउलं निव्वाणमुवगया सिद्धा । सासयमव्वाबाहं चिटुंति सुही सुहं पत्ता ॥ ३०४॥ ३०५. सिद्ध त्ति य बुद्ध त्ति य पारगय ति य परंपरगय त्ति । उम्मुक्ककम्मकवया अजरा अमरा असंगा य ॥ ३०५॥ ३०६. निच्छिन्नसव्वदुक्खा जाइ-जरा-मरण-बंधणविमुक्का। सांसयमव्वाबाहं अणुहुँति सुहं सयाकालं ॥ ३०६॥ १. सासयमव्वाबाहं अणुहुंती सासयं सिद्धा सं० हं० । सासयमव्वाबाहं अणुहवंती सयाकालं प्र० । सासयमवाबाहं अणुहवंति सुहं सयाकालं सा० । भग्वाबाहं सोक्खं अणुहुंती सासयं सिद्धा प्रज्ञापनासूत्रे गा. १७९ । अत्र प्रज्ञापनासूत्रगतः पाठः शुद्धो निर्दूषणश्व। आदर्शगतास्तु सर्वेऽपि पाठभेदाच्छन्दोभङ्ग-पौनरुक्त्य-हीनोक्तिदोषदृषिता वर्तन्ते । तदत्रार्थे तज्ज्ञाः श्रुतमर्मविदो बहुश्रुता एव प्रमाणम् ॥ प, ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy