SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ३७. सम्यग्दृष्टेनिं सम्यग्ज्ञाने मितिनियमतः विहम् । अप्रमामान्येचं वा । कुतः१ मिष्यादर्शनपरिग्रहात्... आद्यत्रयमानमपि भवति मिथ्यात्वसंयुक्तम् । मिथ्यादृष्टेहि मतिश्रुताषषयो नियतमशानमेवेति वक्ष्यते । ॥२२७॥ (भा० १.१२)...सम्यग्दर्शनपरिगृहीत मत्यादि ज्ञान भवत्यन्यथाऽज्ञानमेवेति । (भा० १.३२) १८. सामायिकमित्याध छेदोपस्थापन द्वितीय तु । सामायिकच्छेदीपस्थाप्यपरिहारविशुद्धिसूक्ष्म पराययथा परिहारविशुद्धिः सूक्ष्मस परायं च यथाख्यातम् ॥२२८ ख्यातानि चारित्रम् । (९. १८) ३९. सम्यक्त्वशीनचारित्रसंपदः साधनानि मोक्षस्य। सम्यग्दर्शनशानचारित्राणि मोक्षमार्गः। (१.१) एतानि तास्वेकतराभावेऽपि मोक्षमार्गोऽप्यसिद्धिकरः च समस्तानि मोक्षसाधनानि । एकतराभावेऽप्य॥२३०॥ पूर्वद्वयसंपद्यपि तेषां भजनीयमुत्तर साधनानीत्यतस्त्रयाणां ग्रहणम् । एषां च पूर्वस्य भवति । पूर्वद्वयलामः पुनरुत्तरलामै लामे मजनीवमुत्तरम् । उत्तरलामे तु मियतः भवति सिद्ध २३१॥ पूर्व लाभः । (मा० १.१) ४०. आज्ञाविचयमपायविनयं च सद्ध्यानयोगमुपसृत्य। आशाऽपायविपाकस स्थानविचयाय धर्ममप्रमत्तसयतस्य । तस्माद्विपाफविचयमुपयाति सस्थानविय चे।३४७ (९. ३७) ४१. तद्वत्कर्भविनाशो हि मोहनीयक्षये नित्यम् ॥२६७॥ मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ।(१०.१) युगपद् विविधावरणान्तरायकर्मक्षयमवाप्य ॥२६८॥ सर्वद्रव्यपर्यायेषु केवलस्य । (१. ३०) शाश्वतमनन्तमनतिशयमनुपममनुत्तरं निरवशेषम् । संपूर्ण मप्रतिहतं सप्राप्त: स केवल ज्ञानम् ॥२६९॥ ४२ सूक्ष्मक्रियमप्रतिपाति काययोगोपयोगतो ध्यात्वा। पृथक्त्वकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्मुफ्रतक्रियानिवृ विगतक्रियमनिवर्तित्वमुत्तर ध्यायति परेण ॥२८१॥ त्तीनि । (९. ४१) ४३. देहत्रयविनिर्मुक्तः । प्राप्य श्रेणिवीतिमस्पर्शाम् । अनुश्रेणि गतिः। अविवहा जीवस्य । विग्रहवती च · समयेनैकेनाविग्रहेण गरवोलमप्रतिषः ॥२८८॥ संसारिणः प्राक् चतुर्थ: । एकसमयोऽविग्रहः । सिद्धिक्षेत्र विमले जन्मजरामरणरोगनिर्मुक्तः। (२. २७-३०) तदनन्तरमूर्ध्व गच्छत्याऽऽलोकान्तात् । . लोकाग्रगत: सिद्धयति साकारेणोपयोगेन ।।२८९॥ (१०.५) ४४. सिखस्यो मुक्तस्याऽऽलोकान्ता गतिर्भवति तदनन्तरमूर्ध्व गच्छत्याऽऽलोकान्तात् (१०.५) ॥२९४।। ४५. पूर्वप्रयोगसिद्धर्धन्धछदादसंगमावाच्च । पूर्वप्रबोमादसङ्गत्वावग्धच्छेदात्तथागतिपरिः . गतिपरिणामाच्च तथा सिद्धस्योर्च गतिः णामाच्च तहमतिः । (१०. ६) सिद्धा ।।२९५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001043
Book TitlePrashamrati Prakaran
Original Sutra AuthorUmaswati, Umaswami
AuthorMotichand Girdharlal Kapadia
PublisherMahavir Jain Vidyalay
Publication Year1986
Total Pages749
LanguageGujarati
ClassificationBook_Gujarati, Ethics, & Principle
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy