SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ २७. धर्मो गतिस्थितिमतां द्रव्याणां गत्युपग्रह विधाता। गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः । आकाशस्या स्थित्युपकर्ताऽधर्मोऽवकाशदानोपकृद्गगनम् वगाहः । (५. १७-१८) ॥२१५|| २८. स्पर्शरसगन्धवर्णाः शन्दो बन्धश्च सूक्ष्मता स्थौः स्पर्शरसगन्धवर्णवन्तः पुद्गलाः । शब्दबन्धसौरम्यस्थौल्य ल्यम् । संस्थान भेदतमछायोद्योतातपश्चेति संस्थानभेदतमश्छायाssतपोद्योतवन्तश्च । (५. २३-२४) ॥२१६॥ २९. कर्मशरीरमनोवाग्विचेष्टितोच्छ्वासदुःखसुखदाः शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् । सुखदुःख स्युः । जीवितमरणोपग्रहकराश्च संसारिणः स्कन्धाः॥ जीवितमरणोपग्रहाश्च । (५. १९-२०) ॥२१७॥ ३०. परिणामवतेनाविधिपरापरत्वगुणलक्षणः कालः। वतना पारणामः किया सम्यक्त्वज्ञानचारित्रवीय शिक्षागुणा, जीवाः परस्परोपग्रहो जीवानाम् । (५.२२,२१) . ॥२१८॥ ३१. पुद्गलकर्म शुभ यत्तत्पुण्यमिति जिनशासने दृष्टम् । कायवाडूमनःकर्म योगः। स आस्रवः । शुभः पुण्यस्य । यदशुभमथ तत्पापमिति भवति सर्वशनिर्दिष्टम् अशुभ: पापस्य । (६.१-४) आनवनिरोधः संवरः । ॥२१९॥ योगः शुद्धः पुण्याश्रवस्तु पापस्य तद्वि- (९.१) पर्यास: । वाक्कायमनोगुप्तिनिराश्रव: सवरस्तूक्तः ॥२२॥ ३२. संवृततपउपधानात्तु निज"रा कर्मसन्ततिबन्धः । . तपसा निज रा च । सकषायत्वाम्जीवः कर्मणो योग्यान्पुबन्धवियोगो मोक्षस्त्विति...॥२२१॥ द्गलानादत्ते । स बन्धः । कृत्स्नकर्मक्षयो मोक्षः । (९.३, ८.२-३, १०.३) ... ३३. एतेष्वध्यवसायो योऽर्थेषु विनिश्चयेन तत्त्वमिति। तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् । तन्निसर्गादधिगमावा । सम्यग्दर्शनमेतत्तु तन्निसर्गादधिगमाद्वा (१.२-३) तेषां श्रद्धान तेषु प्रत्ययावधारणम् । ॥२२२॥ (भा०१.२) ३४ शिक्षागमोपदेशश्रषणान्येकाथिकान्यधि. निसर्गः परिणामः स्वभावः अपरोपदेश इत्य गमस्य । एकार्थः परिणामो भवति । नान्तरम् ।...अधिगमः अभिगम आगमो निसर्गः स्वभावश्च ॥२२३।। निमित्तं श्रवणं शिक्षा उपदेश इत्यनर्थान्त रम्। (भा० १. ३) ३५. ... । ज्ञानमथ पञ्चभेदं तत् प्रत्यक्ष परोक्ष च ॥ मतिश्रुतावधिमन:पर्यायकेवलानि ज्ञानम् । तत् प्रमाणे । तत्र परोक्ष द्विविधं श्रुतमाभिनियोधिकं च आये परोक्षम् । प्रत्यक्षमन्यत् (१.९-१२) विज्ञेयम् । प्रत्यक्ष चावधिमनःपर्यायौ केवलं चेति ॥२२४-२२५॥ ३६. एकादीन्येकस्मिन् भाज्यानि त्वाचतुर्थ्य एकादीनि भाज्यानि युगपदेकस्मिन्नाचइति ॥२२६।। तुर्यः (१. ३१) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001043
Book TitlePrashamrati Prakaran
Original Sutra AuthorUmaswati, Umaswami
AuthorMotichand Girdharlal Kapadia
PublisherMahavir Jain Vidyalay
Publication Year1986
Total Pages749
LanguageGujarati
ClassificationBook_Gujarati, Ethics, & Principle
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy