________________
स्थानाङ्गसूत्रस्य विषयानुक्रमः
सूत्राकाः
विषयः
पृष्ठाङ्काः
६५१-७१२
६५१-६५८ ६५९-६६४ ६६४-६६६ ६६६-६७१ ६७१-६८०
६८१
६८२-६८३ ६८३-६८५ ६८५-६९१
६९१
५४१-५९३ सप्तममध्ययनं 'सप्तस्थानकम्' ५४१-५४३ सप्त गणापक्रमणकारणानि, विभङ्गज्ञानानि, योनिसंग्रहाः ५४४-५४६ सप्त गणे संग्रहा-ऽसंग्रहस्थानानि, पिण्डैषणादयः, पृथिव्यादयः ५४७-५५० बादरवायुकायिक-संस्थान-भयस्थान-छद्मस्थत्वकेवलित्वज्ञानोपायाः ५५१-५५२ सप्त मूलगोत्राणि, नयाश्च ५५३-५५४ विस्तरेण स्वरमण्डलम्, सप्तविधः कायक्लेशः ५५५ जम्बूद्वीपादिसम्बद्धा वर्ष-वर्षधर-नद्यः ५५६ जम्बूद्वीपे भरतक्षेत्रेऽतीतानागतवर्तमानकालीनकुलकरादि ५५७-५५९ दण्डनीति-चक्रवर्तिरत्न-दुःषमा-सुषमाज्ञानोपायाः ५६०-५६४ जीवाः, ब्रह्मदत्तवक्तव्यता, मल्लिजिनेन सह दीक्षाग्राहिण: ५६५-५६७ दर्शनानि, कर्मप्रकृतयः, छद्मस्थेन अज्ञेया जिनेन ज्ञेयाः पदार्थाः ५६८-५७० भगवतो महावीरस्योच्चत्वम्, विकथाः, आचार्योपाध्यायातिशयाः ५७१-५७३ संयमासंयमौ, आरम्भादयः, धान्ययोन्यादिस्थितिः, ५७४-५७९ लोकपालाग्रमहिष्यः, देव-देवीस्थिति-लौकान्तिकसंख्यादि ५८०-५८३ नन्दीश्वरं यावद् द्वीप-समुद्राः, श्रेण्यः, इन्द्रानीकादि, कक्षाः ५८४-५८७ सप्त वचनविकल्पाः, विनयभेदाः, समुद्घाताः, निह्नवाः ५८८-५८९ साता-ऽसातानुभावाः, सप्ततारं नक्षत्रम्, पूर्वादिद्वाराणि नक्षत्राणि ५९०-५९३ कूटाः, जातिकुलकोटयः, कर्मचयादि, सप्तप्रदेशिकस्कन्धादि ५९४-६६० अष्टममध्ययनम् ‘अष्टस्थानकम्' ५९४-५९७ एकाकिविहारप्रतिमाधिकारिणः, योनिसंग्रहादयः,अनालोचना
-ऽऽलोचनकारण-फलादि, ५९८-५९९ संवरा-ऽसंवर-स्पर्शाः ६००-६०३ लोकस्थितिः, गणिसम्पद्, निधिप्रतिष्ठानादि, समितयः ६०४-६०७ आलोचनाधिकारिणः, प्रायश्चित्तानि, मदस्थानानि, अक्रियावादिनः ६०८-६१० महानिमित्तानि, वचनविभक्तिः, छद्मस्थेनाज्ञेयाः जिनेन ज्ञेया भावाः ६११-६१४ अष्टविध आयुर्वेदः, इन्द्राद्यग्रमहिष्यः, महाग्रहाः, वनस्पतयः
६९१-६९३ ६९३-६९५ ६९५-६९६ ६९६-६९९ ६९९-७१० ७१०-७११ ७११-७१२
७१३-७६३
७१३-७२३ ७२३-७२४ ७२४-७२६ ७२६-७३२ ७३२-७३५
७३५-७३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org