________________
षष्ठं परिशिष्टम् ।
२२१
विशेषनाम
पृष्ठाङ्कः ४७४
सुन्दरीनन्द सुपार्श्व
७४०
पृष्ठाङ्क: विशेषनाम ८१६ सुभद्रा ७८५ |सुभूम
७८९ सुरादेव ८७४,८८० सुलसा
६८८ | सुव्रत
सुपाश्र्धा सुप्रतिष्ठ
पृष्ठाङ्कः विशेषनाम ४४०,८९७ सुहस्ति १६९,८२५ / सूर्यकाभ
८७५ | सोमिल ७८६,७८९ | स्थूलभद्र ६६७ हरिकेशबल
| हरिषेण
४८२,८८० २४३,३११,८८१
४०३ ८२५
सुबाहु
७३६
[२] ग्रन्थ-ग्रन्थकृदादीनां विशेषनाम्नां सूचिः अनुत्तरोपपातिक ७८८,८७६, | ऋग्वेद
२५६ | ठाण ८७७,८७८ औपपातिक
७८९ दशकालिक
८४ अनुप्रवाद ७०७ कप्प
|दशाश्रुतस्कन्ध १०९,८७१ अनुयोगद्वार ७३५,७४७ कर्मप्रकृतिसंग्रहणि
३७७ दस अनुयोगद्वारटीका
कल्पभाष्य ५१४ दीर्घदशा
८८० अन्तकृद्दशा ७४४,८७६,८७८ | कायचिकित्सा
द्रुमपत्रक
४४१ अभयदेवसूरि ६१,१७२,३०२, कालिक
८४ | द्विगृद्धिदशा
८८० ७६३,९०६ | कुमारभृत्य
द्वीपसागरप्रज्ञप्तिसंग्रहणि ३७९, अभयदेवाचार्य ४९८,६०१, | कुवलयमाला
८८७
३९३ ६५०,७१२,८०९ कूरपर्वत
७७७ | नन्दी
८२० अरुणोपपात ८८२ |क्षारतन्त्र
नरकावलिका
८८० असमाधिस्थान ८७८ |क्षेत्रसमास
११७ नारद [स्मृतिकार] ४३४ आचार ५,८४,४९४,८८२ |गण्डिकानुयोग
८४६ निरयावलिका आचारटीका ४६० | गोविन्दवाचक
८१६ | नियुक्ति
५९८,६६२ आचारदशा ८७१,८७८ चन्द्रप्रज्ञप्ति २१४,५८९ | नियुक्तिगाथा ४३९,५९७ आचारप्रकल्प ५४६,५५८ चूर्णि निशीथ]
| निशीथ आयारपकप्प २ | चूर्णिकार [उत्तराध्ययन] ५७६ | नैपुणिक
७०७ आवश्यक ८४,१८२,८०३ जङ्गोली
७३६ | पञ्चदशस्थानोद्धारलेश
३९५ ८२५,८६० जम्बूद्वीपप्रकरण १३८,१४७ पुण्डरीक
४३८ आवश्यकव्यतिरिक्त ८४ | जम्बूद्वीपप्रज्ञप्ति २१३ प्रज्ञप्ति [व्याख्या] ६४५ उत्कालिक ८४ जिनेश्वर [सूरि]
| प्रज्ञापना ८९,२०६,३२९,४३१ उत्तराध्ययन ८४ ज्ञाता ६८७ | प्रज्ञापनावृत्तिकृत्
५० उपासकदशा ४१४,८७४ | ज्ञाताध्ययन
८७७ प्रज्ञापनाव्याख्या
१८१
८८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org