________________
२००
स्थानाङ्गसूत्रटीकायाः ग्रन्थान्तरेभ्यः साक्षितयोद्धृतानां पाठानामकारादिक्रमेण सूचिः
७३०
उद्धृतः पाठः पृष्ठाकः । उद्धृतः पाठः
पृष्ठाङ्कः तत्थ खलु इमाओ ......[चन्द्रप्र० १०२१] ७११ तस्मिन् पद्म तु भगवान् ......[ ] तत्थ खलु इमे..... [ ]
१३३ तस्मिन्नेकार्णवीभूते ......[ ] ७३० तत्थ णं जे से....जम्बूद्वीपप्र० ७।३५०] १९५ तस्यामेव त्ववस्थायां .....[ ]
४४८ तत्थ वि न सवनासो..
तस्स फल-जोग-..... [विशेषाव० २] [विशेषाव० २३९५]
७०७ तस्सक्कंदण-सोयण-.....[ध्यानश० १५] ३१८ तत्थट्ठपयं उबट्टिया व.....[कर्मप्र० २।४६] ३७७ | तस्सेव य थेज्जत्थं.... [विशेषाव० १४] ३ तत्थुग्गमो पसूई पभवो...[पञ्चाशक० १३।४, तस्सेव य सेलेसीगयस्स...[ध्यानश० ८२] ३२२ पञ्चवस्तुक० ७४०]
२६९ / तह तिब्बकोह-लोहाउलस्स....ध्यानश० २१] ३१९ तत्थोदार १ मुरालं २ उरलं .....[ ] ५०७ तह नाम पि हु..[प्रथमकर्म० ६८] १६६ तत्र तस्य शयानस्य ......[ ] ७३० | तह सूल-सीसरोगाइवेयणाए....[ध्यानश० ७] ३१८ तत्र रूक्षो १ लघुः २ शीतः.....[ ] ४५३ | | तह सेसेहि य सव्वं.....[विशेषाव० २५८९] ८०५ तत्रर्जुसूत्रनीतिः स्यात् ......[ ] ६७१ | ता तंसि भाववेज्जो....[पञ्चव० १३५१] २६३ तथाविधस्य तस्यापि ......[ ] ६७१ तिण्णि सहस्सा सत्त... [जम्बूद्वीपप्र० २।३, तदसंखगुणविहीणे समए...विशेषाव०३०६०] ३२३ बृहत्सं० २०९]
१४८ तन्नामादि चउद्धा.....(विशेषाव० २९९४] ५७२ | तिण्हपरि फालियाणं वत्थं..... तप्पज्जायविणासो...[श्रावकप्र० १९१] ४२ निशीथभा० ७८७]
५५० तब्भावुओगेणं .....[व्यवहारभा० २६९४] ५६७ तित्ती समो किलामो...विशेषाव० २४०४] २० तमुक्काए णं भंते.....[भगवती० ६।५।३] | तित्थंकरपडिकुट्ठो अन्नायं...[पञ्चा०१७।१८] ८०६ तम्हा धम्माधम्मा....विशेषाव० १८५२] २४ | तित्थकरप्पडिकुट्ठो अन्नायं.... तम्हा निजगं संपयकालीयं......
पञ्चा० १७१८] (विशेषाव० २२२६]
६७० | तित्थगर १ धम्म २ आयरिय....[ ] ७०० तम्हा वयसंपन्ना... [पञ्चव० ९३२] २३६ | तित्थयरपवयणसुए आयरिए... तरतमजोगाभावे.....विशेषाव० २८६] ६२१| बृहत्कल्प० ४९७५,५०६०]
२७६ तरुणा बाहिरभावं न.... बृहत्कल्प० १४५८] ६६० | तित्थेस अणारोवियवयस्स.... तरुणावेसित्थिविवाहरायमाईसु......
[विशेषाव० १२६४]
५५४ निशीथभा० २५९२]
८२५ | तिन्नेव य पच्छागा... [ओघनि० ६६९] तवतेणे वइतेणे रूवतेणे....[दशवै०५।२।४६] ७१८ तिभागो १ योजनस्य,... [बृहत्सं० २४५] २९८ तवसंजमजोगेसुं जो....[व्यव० १९५९] २४२ तिरिओ भय १ प्पओसा २..... तवहेउ चतुत्थाई.... पिण्डनि० ६६८] ६१६/ विशेषाव० ३००७]
४८२ तवेण सत्तेण सुत्तेण....[बृहत्कल्प० १३२८] ७१३ तिवरिसपरियागस्स ......[पञ्चवस्तु० ५८२] २ तस्मिन ध्यानसमापन्ने....तत्त्वसं० ३२४०] १३ तिवरिसपरियागस्स उ.....[पञ्चव० ५८२] ५१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org