SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम् - टिप्पनानि १६९ पाउ जाव जलते बहवे तावसे दिट्ठाभट्टे य पुव्वसंगइए य, परियायसंगइए य आपुच्छित्ता आसमसंसियाणि य बहूई सत्तसयाई अणुमाणइत्ता । वागलवत्थनियत्थस्स कढिणसंकाइयगहियसभंडोवगरणस्स कट्ठमुद्दाए मुहं बंधित्ता उत्तर-दिसाए उत्तराभिमुहस्स महपत्थाणं पत्थावेत्तए। एवं संपेहेइ, २ कल्लं जाव जलंते बहवे तावसे य दिट्टाभट्टे य पुव्वसंगइए य, तं चेव जाव कठ्ठमुद्दाए मुहं बंधइ बंधित्ता अयमेयारूवं अभिग्गहं अभिगिण्हइ । जत्थेव णं अहं जलंसि वा, एवं थलंसि वा दुगंसि वा निन्नंसि वा पव्वयंसि वा विसमंसि वा, गड्डाए वा, दरीए वा, पक्खलिज वा, पवडिज्ज वा, नो खलु मे कप्पइ, पच्चुट्टित्तए त्ति कट्ट । अयमेयारूवं अभिग्गह अभिगिण्हइ । उत्तराए दिसाए उत्तराभिमुहे पत्थाणं पत्थिए । से सोमिले माहणरिसी पुव्वावरण्हकालसमयंसि, जेणेव असोगवरपायवे तेणेव उवागए। असोगवरपायवस्स अहे कढिणसंकाइयं ठावेइ २, वेइं वड्डेइ, २ उवलेवण-संमज्जणं करेइ, २ दब्भकलसहत्थगए, जेणेव गंगा महाणई जहा सिवो जाव गंगाओ महानईओ पच्चुत्तरइ । जेणेव असोगवरपायवे तेणेव उवागच्छइ, २ दब्भेहि य कुसेहि य वालुयाए वेइं रएइ, रएत्ता सरगं करेइ, २ जाव बलिं वइस्सदेवं करेइ, २ कट्ठमुद्दाए मुहं बंधइ, तुसिणीए संचिट्ठइ। __[६] तए णं तस्स सोमिलरिसिस्स पुव्वरत्तावरत्तकालसमयंसि, एगे देवे अंतियं पाउब्भूए । तए णं से देबे सोमिलं माहणं एवं वयासी । हं भो सोमिलमाहणा पव्वइया दुप्पव्वइयं ते । तए णं से सोमिले तस्स देवस्स दोच्चं पि तच्चं पि एयमद्वं नो आढाइ, नो परिजाणइ, जाव तुसिणीए संचिट्ठइ । तए णं से देवे सोमिलेणं माहणरिसिणा अणाढाइज्जमाणे जामेव दिसिं पाउब्भूए तामेव जाव पडिगए । तए णं से सोमिले कलं जाव जलंते, वागल-वत्थ-नियत्थे कढिणसंकाइयगहियग्निहोत्तसभंडोवगरणे कठ्ठमुद्दाए मुहं बंधेति, २ उत्तराभिमुहे संपत्थिते । तए णं से सोमिले बितियदिवसम्मि पुव्वावरण्हकालसमयंसि जेणेव सत्तिवन्ने अहे कढिणसंकाइयं ठवेइ २ वेइं वड्डेइ, २ जहा असोगवरपायवे जाव अग्गिं हुणइ । कट्ठमुद्दाए मुहं बंधइ तुसिणीए संचिट्ठइ, २ । तए णं तस्स सोमिलस्स माहणस्स पुव्वरत्तावरत्तकाल एगे देवे अंतियं पाउब्भूए । तए णं से देवे अंतलिक्खपडिवन्ने, जहा असोगवरपायवे जाव पडिगए । तए णं से सोमिले कल्लं जाव जलंते वागलवत्थनियत्थे कढिणसंकाइय गेण्हइ, २ कट्ठमुद्दाए मुहं बंधइ, २ उत्तरदिसाए उत्तराभिमुहे संपत्थिए । तए णं से सोमिले तइयदिवसंमि पुव्वावरण्हकालसमयंसि, जेणेव असोगवरपायवे तेणेव उवागच्छइ, २ असोगवरपायवस्स अहे कढिणसंकाइयं ठवेइ, वेइं वड्डेति, जाव गंगं तरइ । महाण पच्चुत्तरइ, २ जेणेव असोगवरपायवे तेणेव उवागच्छइ, २ वेइं रएइ, २ कठ्ठमुद्दाए मुहं बंधइ, २ तुसिणीए संचिट्ठइ, २ तए णं तस्स सोमिलस्स पुव्वरत्तावरत्तकाले एगे देवे अंतियं तं चेव भणइ, जाव पडिगए । तए णं से सोमिले जाव जलते वागलवत्थनियत्थे किढिणसंकाइयं जाव अग्निहोत्तं भंडोवगरणं कट्ठमुद्दाए बंधइ, २ उत्तराए दिसाए उत्तराए संपत्थिए । तए णं से सोमिले चउत्थदिवसपुव्वावरण्हकालसमयमि जेणेव वडपायवे तेणेव उवागए। वडपायवस्स अहे कढिण०संठवइ, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy