SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ પ્રસ્તાવના थेरे अग्गिदत्ते २, थेरे जण्णदत्ते ३, थेरे सोमदत्ते ४ कासवगुत्तेणं, थेरेहिंतो गोदासेहिंतो कासवगुत्तेहितो इत्थ णं गोदासगणे नामं गणे निग्गए । ....। थेरस्स णं अज्जसंभूयविजयस्स माढरसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहा- नंदणभदुश्वनंदणभद्दे २ तह तीसभद्द ३ जसभद्दे ४ । थेरे य सुमणभद्दे ५, मणिभद्दे ६, पुण्णभद्दे ७ य ॥१॥ थेरे अ थूलभद्दे ८, उज्जुमई ९ जंबूनामधिज्जे १० य । थेरे अ दीहभद्दे ११, थेरे तह पंडुभद्दे १२ य ॥२॥ ....। थेरस्स णं अज्जथूलभद्दस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहा- थेरे अजमहागिरी एलावच्चसगुत्ते १, थेरे अज्झसुहत्थी वासिठ्ठसगुत्ते २ । थेरस्स णं अजमहागिरिस्स एलावच्चसगुत्तस्स इमे अट्ठ थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहाथेरे उत्तरे १, थेरे बलिस्सहे ३, थेरे धणड्ढे ३, थेरे सिरिड्ढे ४, थेरे कोडिन्ने ५, थेरे नागे ६, थेरे नागमित्ते ७, थेरे छलूए रोहगुत्ते कोसियगुत्तेणं ८, थेरेहिंतो णं छलूएहितो रोहगुत्तेहितो कोसियगुत्तेहिंतो तत्थ णं तेरासिया निग्गया। थेरेहितो णं उत्तरबलिस्सहेहिंतो तत्थ णं उत्तरबलिस्सहे नाम गणे निग्गए । ....। थेरस्स णं अजसुहत्थिस्स वासिठ्ठसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहा- थेरे अ अजरोहण १, जसभद्दे २ मेहगणी ३ य कामिड्डी ४ । सुट्ठिय ५ सुप्पडिबुद्धे ६, रक्खिय ७ तह रोगहुत्ते ८ अ ॥१॥ इसिगुत्ते ९ सिरिगुत्ते १०, गणी अ बंभे ११ गणी य तह सोमे १२ । दस दो य गणहरा खलु, एए सीसा सुहत्थिस्स ॥२॥ थेरेहितो णं अजरोहणेहिंतो णं कासवगुत्तेहिंतो णं तत्थ णं उद्देहगणे नामं गणे निग्गए । .....। थेरेहितो णं सिरिगुत्तेहिंतो हारियसगुत्तेहिंतो इत्थ णं चारणगणे नामं गणे निग्गए । ....। थेरेहितो भद्दजसेहिंतो भारद्दायसगुत्तेहिंतो इत्थ णं उडुवाडियगणे नामं गणे निग्गए। .....। थेरेहितो णं कामिड्डीहिंतो कोडालसगुत्तेहिंतो इत्थ णं वेसवाडियगणे नामं गणे निग्गए । ....। तस्स णं कुलाइं एवमाहिजंति, तंजहा- गणियं १ मेहियं २ कामिड्डिअं ३ च तह होइ इंदपुरगं ४ च । एयाई वेसवाडियगणस्स चत्तारि उ कुलाई ॥१॥ थेरेहिंतो णं इसिगुत्तेहिंतो काकंदएहिंतो वासिट्ठसगुत्तेहिंतो इत्थ णं माणवगणे नामं गणे निग्गए। ....। थेरेहितो सुट्टिय-सुप्पडिबुद्धेहिंतो कोडिय-काकंदएहितो वग्घावच्चसगुत्तेहिंतो इत्थ णं कोडियगणे नामं गणे निग्गए। આમાં કામિતિ ગણની ઉત્પત્તિનો કોઈ નિર્દેશ નથી, પરંતુ સંભવ છે કે આર્ય સુહસ્તીના શિષ્ય કામિઢિત સ્થવિરથી જ આ ગણ નીકળ્યો હોય. કલ્પસૂત્રની સ્થવિરાવલીમાં કામિઢિતગણનો નિર્દેશ નથી, પણ કામિઢિત કુલનો અવશ્ય ઉલ્લેખ છે. આ કામિતિ કુલ કામિઢિત સ્થવિરથી નીકળેલા વેસવાડિય વિસ્સવાતિત) ગણનું જ એક કુલ છે. આ બધા ગણો ભગવાન્ મહાવીર પરમાત્માના નિર્વાણ પછી લગભગ બસો વર્ષ પછીના છે. એટલે એમ લાગે છે કે આવી ઘટનાઓ આ.ભ. દેવદ્ધિગણી ક્ષમાશ્રમણની પહેલાં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy