SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ९०७ [सू० ७८३] दशममध्ययनं दशस्थानकम् । जैनग्रन्थविशालदुर्गमवनादुच्चित्य गाढश्रमं सद्व्याख्यानफलान्यमूनि मयका स्थानाङ्गसद्भाजने । संस्थाप्योपहितानि दुर्गतनरप्रायेण लब्ध्यर्थिना श्रीमत्सङ्घविभोरतः परमसावेव प्रमाणं कृती ॥७॥ श्रीविक्रमादित्यनरेन्द्रकालाच्छतेन विंशत्यधिकेन युक्ते । समासहस्रेऽतिगते विदृब्धा, स्थानाङ्गटीकाऽल्पधियोऽपि गम्या ॥८॥ अणहिलपाटकनगरे वसतावच्छुप्तधनपतेर्गणिना । जिनदेवाख्येनादौ लिखिता स्थानाङ्गटीकेयम् ॥ प्रत्यक्षरं निरूप्यास्या ग्रन्थमानं विनिश्चितम् । अनुष्ठभां सपादानि, सहस्राणि चतुर्दश ॥१॥ [ग्रन्थाग्रं १४२५०] 10 १. गम्याः ॥१८१४ अण' - जे१ । गम्या ॥ ८ श्लोकात्र १७१४ ॥छ।।छ।। अण' पा० । गम्या ॥८ अत्र दशमाध्ययने श्लोका: १७१४- जे२ । गम्या ॥७ ग्रंथाग्रं १४२५० ॥छ।। मंगलं महाश्री ॥छ।छ।।छ।। शुभं भवतू ॥छ।। -खं० ॥ २. इतः श्लोकद्वयं खं० मध्ये नास्ति ॥ ३. चतुर्दश ॥छ।। अङ्कतोऽपि १४२५० शिवमस्तु ॥ संवत् १४८६ वर्षे माघवदिपञ्चम्यां सोमे अद्येह श्री स्तंभतीर्थे अविचलत्रिकालज्ञाज्ञापालनपटुतरे विजयिनि श्री खरतरगच्छे श्री जिनराजसूरिपट्टे लब्धिलीलानिलयकृतपापपूरप्रलयचारुचारित्रचंदनतरुमलयश्रीमद्गच्छेशभट्टारकश्रीजिनभद्रसूरीश्वराणामुपदेशेन पं० गूर्जरसुतेन रेखाप्राप्तसुश्रावकपरीक्षधरणाकेन पुत्रसाइयासहितेन श्री सिद्धांतकोशे स्थानांगसूत्रवृत्तिपुस्तकं लिखापितं - जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy