SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ दशममध्ययनं दशस्थानकम् । [सू० ७५४-७५५] ८६९ तत्र शीतस्पर्शजनिता शीता, ताम्, सा च चतुर्थ्यादिनरकपृथ्वीष्विति, एवमुष्णां प्रथमादिषु, क्षुधं बुभुक्षां पिपासां तृष कण्डूं खजूं परज्झं ति परतन्त्रतां भयं भीति शोकं दैन्यं जरां वृद्धत्वं व्याधि ज्वर-कुष्ठादिकमिति ।। [सू० ७५४] दस ठाणाई छउमत्थे णं सव्वभावेणं न जाणति ण पासति, तंजहा-धम्मत्थिगातं जाव वातं, अयं जिणे भविस्सति वा ण वा भविस्सति, 5 अयं सव्वदुक्खाणमंतं करेस्सति वा ण वा करेस्सति । एताणि चेव उप्पन्ननाणदंसणधरे अरहा जाव अयं सव्वदुक्खाणमंतं करेस्सति वा ण वा करेस्सति । [टी०] अमुं च वेदनादिकममूर्त्तमर्थं जिन एव जानाति न छद्मस्थो यत आहदसेत्यादि गतार्थम्, नवरं छद्मस्थ इह निरतिशय एव द्रष्टव्योऽन्यथाऽवधिज्ञानी परमाण्वादि 10 जानात्येव, सव्वभावेणं ति सर्वप्रकारेण स्पर्श-रस-गन्ध-रूपज्ञानेन घटमिवेत्यर्थः, धर्मास्तिकायं यावत्करणादधर्मास्तिकायम् आकाशास्तिकायं जीवमशरीरप्रतिबद्ध परमाणुपुद्गलं शब्दं गन्धमिति, अयमित्यादि द्वयमधिक मिह, तत्रायमिति प्रत्यक्षज्ञानसाक्षात्कृतो जिन: केवली भविष्यति वा न वा भविष्यतीति नवमम्, तथाऽयं सव्वेत्यादि प्रकटं दशममिति । एतान्येव छद्मस्थानवबोध्यानि सातिशयज्ञानादित्वाजिनो जानातीति, आह चएयाइं इत्यादि, यावत्करणात् ‘जिणे अरहा केवली सव्वण्णू सव्वभावेण जाणइ पासइ, तंजहा- धम्मत्थिकाय'मित्यादि यावदशमं स्थानम्, तच्चोक्तमेवेति । । [सू० ७५५] दस दसाओ पन्नत्ताओ, तंजहा-कम्मविवागदसाओ, उवासगदसाओ, अंतगडदसाओ, अणुत्तरोववातियदसाओ, आयारदसाओ, 20 पण्हावागरणदसाओ, बंधदसाओ, दोगिद्धिदसाओ, दीहदसाओ, संखेवितदसाओ १। कम्मविवागदसाणं दस अज्झयणा पन्नत्ता, तंजहामियापुत्ते त गोत्तासे, अंडे सगडे ति यावरे । माहणे णंदिसेणे त, सोरिय त्ति उदंबरे । १. 'पृथिवी' जे१ खं० ॥ २. सू० ४५०,४७८,५६७,६१० ॥ 15 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy