SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ८१२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे नीहारि पिंडिमे लुक्खे, भिन्ने जजरिते ति त । दीहे रहस्से पुहुत्ते त, काकणी, खिंखिणिस्सरे ॥१५०॥ [टी०] लोकस्थितेरेव विशिष्टवक्तृनिसृष्टा अपि शब्दपुद्गला लोकान्त एव गच्छन्तीति प्रस्तावाच्छब्दभेदानाह– दसंविहे इत्यादि, नीहारी सिलोगो, निर्हारी घोषवान् शब्दो घण्टाशब्दवत्, पिण्डेन निर्वृत्त: पिण्डिमो घोषवर्जित: ढक्कादिशब्दवत्, रूक्षः काकादिशब्दवत्, भिन्न: कुष्ठाद्युपहतशब्दवत्, झर्झरितो जर्जरितो वा सतन्त्रीककरटिकादिवाद्यशब्दवत्, दी? दीर्घवर्णाश्रितो दूरश्रव्यो वा मेघादिशब्दवत्, इस्वो ह्रस्ववर्णाश्रयो विवक्षया लघुर्वा वीणादिशब्दवत्, पुहत्ते य त्ति पृथक्त्वे अनेकत्वे, कोऽर्थः ? नानातूर्यादिद्रव्ययोगे य: स्वरो यमल-शङ्खादिशब्दवत् स पृथक्त्व इति, 10 काकणीति सूक्ष्मकण्ठगीतध्वनि: काकलीति यो रूढः, खिंखिणीति किंकिणी क्षुद्रघण्टिका, तस्या: स्वरो ध्वनिः किङ्किणीस्वरः । [सू० ७०६] दस इंदियत्था तीता पण्णत्ता, तंजहा-देसेण वि एगे सद्दाई सुणिंसु, सव्वेण वि एगे सद्दाइं सुणिंसु, देसेण वि एगे रूवाइं पासिंसु, सव्वेण वि एगे रूवाइं पासिंसु, एवं गंधाई रसाइं फासाइं जाव सव्वेण 15 वि एगे फासाइं पडिसंवेदेंसु १॥ दस इंदियत्था पडुप्पन्ना पन्नत्ता, तंजहा-देसेण वि एगे सद्दाइं सुणेति, सव्वेण वि एगे सद्दाइं सुणेति, एवं जाव फासाई २॥ दस इंदियत्था अणागता पन्नत्ता, तंजहा-देसेण वि एगे सद्दाई सुणिस्सति, सव्वेण वि एगे सद्दाई सुणिस्सति, एवं जाव सव्वेण वि एगे फासाई 20 पडिसंवेतेस्सति ३॥ [टी०] अनन्तरं शब्द उक्तः, स चेन्द्रियार्थ इति कालभेदेनेन्द्रियार्थान् प्ररूपयन् सूत्रत्रयमाह-दस इंदियेत्यादि कण्ठ्यम्, नवरं देसेण वि त्ति विवक्षितशब्दसमूहापेक्षया देशेन देशत:, कांश्चिदित्यर्थः, एकः कश्चिच्छ्रुतवानिति । सव्वेण वि त्ति सर्वतया सर्वानित्यर्थः, इन्द्रियापेक्षया वा श्रोत्रेन्द्रियेण देशतः, सम्भिन्नश्रोतोलब्धियुक्तावस्थानां 25 सर्वेन्द्रियैः सर्वतः, अथवैककर्णेन देशत उभाभ्यां सर्वत:, एवं सर्वत्र । पडुप्पन्न त्ति प्रत्युत्पन्ना वर्तमानाः । १. विहेत्यादि जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy