SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ७९४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ___ से जधानामए अज ! मए समणाणं निग्गंथाणं सेज्जातरपिंडे ति वा रायपिंडे ति वा पडिसिद्धे, एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं सेज्जातरपिंडे ति वा रायपिंडे ति वा पडिसेधिस्सति । से जधाणामते अजो ! मम णव गणा एगारस गणधरा, एवामेव 5 महापउमस्स वि अरहतो णव गणा एगारस गणधरा भविस्संति । से जहाणामते अजो ! अहं तीसं वासाई अगारवासमज्झे वसित्ता मुंडे भवित्ता जाव पव्वतिते दुवालस संवच्छराई तेरस पक्खा छउमत्थपरियागं पाउणित्ता तेरसहिं पक्खेहिं ऊणगाइं तीसं वासाइं केवलिपरियागं पाउणित्ता बायालीसं वासाइं सामण्णपरियागं पाउणित्ता बावत्तरि वासाइं सव्वाउयं 10 पालइत्ता सिज्झिस्सं जाव दुक्खाणमंतं करेस्सं, एवामेव महापउमे वि अरहा तीसं वासाई अगार जाव पव्वहिती, दुवालस संवच्छराई जाव बावत्तरिं वासाइं सव्वाउयं पालइत्ता सिज्झिहिती जाव सव्वदुक्खाणमंतं काहिती जस्सीलसमायारो, अरहा तित्थंकरो महावीरो । तस्सीलसमायारो, होति उ अरहा महापउमो ॥१४८॥ 15 [टी०] अनन्तरसूत्रोक्तस्य श्रेणिकस्य तीर्थकरत्वाभिधानायाह- एस णमित्यादि जस्सीलसमायारो इत्यादिगाथापर्यन्तं सूत्रम्, सुगमं चैतत्, नवरम् एष: अनन्तरोक्त आर्या इति श्रमणामन्त्रणम्, भिंभि त्ति ढक्का, सा सारो यस्य स तथा, किल तेन कुमारत्वे प्रदीपनके जयढक्का गेहान्निष्काशिता तत: पित्रा भिंभिसार उक्त इति, सीमन्तके नरकेन्द्रके प्रथमप्रस्तटवर्तिनि चतुरशीतिवर्षसहस्रस्थितिषु नारकेषु मध्ये 20 नारकत्वेनोत्पत्स्यते काल: स्वरूपेण, कालावभासः काल एवावभासते पश्यताम्, यावत्करणात् गंभीरलोमहरिसे, गम्भीरो महान् लोमहर्षो भयविकारो यस्य स तथा, भीमो विकरालः, उत्तासणओ उद्वेगजनकः, परमकिण्हे वन्नेणं ति प्रतीतम्, स च तत्र नरके वेदनां वेदयिष्यति, उज्ज्वलां विपक्षस्य लेशेनाप्यकलङ्कितां यावत्करणात् त्रीणि मनोवाक्कायबलानि उपरिमध्यमाधस्तनकायविभागान् वा तुलयति जयतीति त्रितुला, 25 ताम्, क्वचिद्विपुलामिति पाठः, तत्र विपुला शरीरव्यापिनी, ताम्, तथा प्रगाढां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy