________________
[सू० ६९३]
नवममध्ययनं नवस्थानकम् ।
तते णं तस्स देवसेणस्स रन्नो अन्नत्ता कताती सेतसंखतलविमलसन्निकासे चउदंते हत्थिरतणे समुप्पज्जिहिति । तए णं से देवसेणे राया तं सेतं संखतलविमलसन्निकासं चउदंतं हत्थिरतणं दुरूढे समाणे सतदुवारं नगरं मज्झंमज्झेणं अभिक्खणं अभिक्खणं अतिंजातिहि य णिज्जाइहि य । तते णं सतदुवारे गरे बहवे रातीसरतलवर जाव अन्नमन्नं सद्दावेहिंति २, एवं 5 वतिस्संति - जम्हा णं देवाणुप्पिया ! अम्हं देवसेणस्स रण्णो सेते संखतलविमलसन्निकासे चउदंते हत्थिरतणे समुप्पन्ने तं होउ णं अम्हं देवाणुप्पिया ! देवसेणस्स रन्नो तच्चे वि नामधेजे विमलवाहणे विमलवाहणे, तणं तस्स देवसेणस्स रनो तच्चे वि णामधेज्जे भविस्सति विमलवाहणाती विमलवाहणाती ।
Jain Education International
७९९१
तते णं से विमलवाहणे राया तीसं वासाई अगारवासमज्झे वसित्ता अम्मापितीहिं देवत्तं गतेहिं गुरुमहत्तरतेहिं अब्भणुन्नाते समाणे उदुम्मि सरते संबुद्धे अणुत्तरे मोक्खमग्गे पुणरवि लोगंतितेहिं जीयकप्पितेहिं देवेहिं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं वग्गूहिं अभिनंदिज्जमाणे य अभित्थुव्वमाणे 15 य बहिया सुभूमिभागे उज्जाणे एगं देवद्समादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वयाहिति, तस्स णं भगवंतस्स साइरेगाई दुवालस वासाइं निच्चं वोसकाए चियत्तदेहे जे केई उवसग्गा उप्पज्जंति तंजहा - दिव्वा वा माणुसा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्मं सहिस्सति खमिस्सति तितिक्खिस्त अहियासिस्सइ । तए णं ते भगवं इरियासमिए भासासमिए जाव गुत्तबंभयारी 20 अममे अकिंचणे छिन्नगंथे निरुवलेवे कंसपाती इव मुक्कतोए जहा भावणाए जाव सुहुहुयासणे विव तेयसा जलंते ।
कंसे संखे जीवे गगणे वाते य सारए सलिले । पुक्खरपत्ते कुम्मे विहगे खग्गे य भारुंडे ॥१४६॥
१. 'ज्जादि य णिज्जादि य भां० विना ॥
For Private & Personal Use Only
10
www.jainelibrary.org