SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ [सू० ६८७-६८९] नवममध्ययनं नवस्थानकम् । ___७८१ ऊर्ध्वगौरवपरिणाम:, इह गौरवशब्दो गमनपर्याय: ५, एवमितरौ द्वाविति ६-७, तथा यत आयु:स्वभावाज्जीवस्य दीर्घ दीर्घगमनतया लोकान्तात् लोकान्तं यावद् गमनशक्तिर्भवति स दीर्घगौरवपरिणामः ८, एवं यस्माद् हस्वं गमनं स ह्रस्वगौरवपरिणाम:, सर्वत्र प्राकृतत्वादनुस्वार इति, अन्यथाप्यूह्यमेतदिति ९ । [सू० ६८७] णवणवमिता णं भिक्खुपडिमा एगासीतीते रातिदिएहिं चउहिं 5 य पंचुत्तरेहिं भिक्खासतेहिं अधासुत्ता जाव आराहिता तावि भवति । [टी०] अनन्तरमायु:परिणाम उक्तः, तत्रैव चायु:परिणामविशेषे सति तप:शक्तिर्भवतीति तपोविशेषाभिधानायाह- नवनवमिएत्यादि कण्ठ्यम्, नवरं नव नवमानि दिनानि यस्यां सा नवनवमिका नव नवमानि च भवन्ति नवसु नवकेष्विति तत्परिमाणेयमिति, नव च नवकान्येकाशीतिरिति कृत्वा एकाशीत्या रात्रिन्दिवै: अहोरात्रैर्भवति, तथा प्रथमनवके 10 प्रतिदिनमेका दत्ति: पानकस्य भोजनस्य चेत्येवमेकोत्तरया वृद्ध्या नवमे नवके नव दत्तयः, ततश्च सर्वसङ्कलनया चतुर्भिश्च पञ्चोत्तरैर्भिक्षाशतैर्यथासूत्रं यथाकल्पं यथामार्ग यथातत्त्वं सम्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्त्तिता आराधिता चापि भवतीति । [सू० ६८८] णवविधे पायच्छित्ते पन्नत्ते, तंजहा-आलोयणारिहे जाव 15 मूलारिहे, अणवट्ठप्पारिहे । [टी०] इयं च जन्मान्तरकृतपापकर्मप्रायश्चित्तमिति प्रायश्चित्तनिरूपणसूत्रम्, तच्च गतार्थमिति । [सू० ६८९] जंबुमंदरदाहिणेणं भरहे दीहवेतड्ढे नव कूडा पन्नत्ता, तंजहासिद्धे भरहे खंडग, माणी वेयड पुण्ण तिमिसगुहा । 20 भरहे वेसमणेया ९, भरहे कूडाण णामाई ॥१३५॥ जंबुमंदरदाहिणेणं निसभे वासहरपव्वते णव कूडा पन्नत्ता, तंजहासिद्धे निसहे हरिवस्स, विदेहे हरि धिती य सीतोदा । अवरविदेहे रुतगे ९, निसभे कूडाण णामाई ॥१३६॥ जंबुद्दीवे दीवे मंदरपव्वते णंदणवणे णव कूडा पन्नत्ता, तंजहा- 25 १. नव नव दत्तय: पा० जे२ ॥ २. सू० १९७, ४८९, ६०५, ७३३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy