SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 5 आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [सू० ६४८] अट्ठ पुंढवीओ पन्नत्ताओ, तंजहा -रतणप्पभा जाव अहेसत्तमा, ईसिप भारा १ । ईसिपब्भाराते णं पुढवीते बहुमज्झदेसभागे अट्ठजोयणिए खेत्ते अट्ठ जोयणाइं बाले पत्ते २ | ७५८ ईसिपब्भाराते णं पुढवीते अट्ठ नामधेज्जा पन्नत्ता, तंजहा - ईसि तिवा ईसिप भारा ति वा, तणू ति वा, तणुतणू इवा, सिद्धी ति वा, सिद्धा ति वा, मुत्तीति वा, मुत्तालते ति वा ३। [टी०] संयमिनश्च पृथिव्यां भवन्तीति पृथिवीसूत्रत्रयं कण्ठ्यम्, नवरमष्टयोजनिकं क्षेत्रमायाम-विष्कम्भाभ्यामिति गम्यते । ईषत्प्राग्भाराया ईषदिति वा नाम रत्नप्रभाद्यपेक्षया 10 ह्रस्वत्वात् तस्या: १, एवं प्राग्भारस्य ह्रस्वत्वादीषत्प्राग्भारेति वा २, अत एव तरि वा तन्वीत्यर्थः ३, अतितनुत्वात्तनुतनुरिति वा ४, सिध्यन्ति तस्यामिति सिद्धिरिति वा ५, सिद्धानामाश्रयत्वात् सिद्धालय इति वा ६, मुच्यन्ते सकलकर्म्मभिस्तस्यामिति मुक्तिरिति वा ७, मुक्तानामाश्रयत्वान्मुक्तालय इति वेति ८ । [सू० ६४९] अट्ठहिं ठाणेहिं सम्मं घडितव्वं जतितव्वं परक्कमितव्वं, अस्सिं 15 च णं अट्ठे णो पमातेतव्वं भवति - असुताणं धम्माणं सम्मं सुणणताते अब्भुट्ठेतव्वं भवति १, सुताणं धम्माणं ओगिण्हणताते उवधारणयाते अब्भुतव्वं भवति २, णवाणं कम्माणं संजमेणमकरणताते अब्भुट्ठेयव्वं भवति ३, पोराणाणं कम्माणं तवसा विगिंचणताते विसोहणताते अब्भुट्टेतव्वं भवति ४, असंगिहीतपरितणस्स संगिण्हणताते अब्भुट्ठेयव्वं भवति ५, सेहं 20 आयारगोयरं गाहणताते अब्भुट्ठेयव्वं भवति ६, गिलाणस्स अगिलाते वेयावच्चं करणताए अब्भुट्ठेयव्वं भवति ७, साधम्मिताणमधिकरणंसि उप्पन्नंसि तत्थ अनिस्सितोवस्सिते अपक्खग्गाही मज्झत्थभावभूते 'कहं णु साहम्मिता अप्पसद्दा अप्पझंझा अप्पतुमुतुमा' उवसामणता अब्यव्वं भवति ८ । [टी०] सिद्धिश्च शुभानुष्ठानेष्वप्रमादितया भवतीति तानि तद्विषयतयाह- अट्ठहीत्यादि १. सू० ५४६ ॥ २. 'त्वात् तस्या ईष जे१ ।। ३ °त आह पा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy