SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ७४४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पउमावई य गोरी, गंधारी लक्खणा सुसीमा य । जंबवती सच्चभामा, रुप्पिणी कण्हग्गमहिसीओ ॥९७॥ [टी०] जीवमध्यप्रदेशादिपदार्थप्रतिपादकास्तीर्थकरा भवन्तीति प्रकृताध्ययनावतारिणी तीर्थकरवक्तव्यतां सूत्रद्वयेनाह- अरहा णमित्यादि सुगमम्, नवरं महापउमे त्ति महापद्मो 5 भविष्यदुत्सर्पिण्यां प्रथमतीर्थकरः श्रेणिकराजजीव इति इहैव नेवस्थानके वक्ष्यमाणव्यतिकर इति, मुंडा भवित्त त्ति मुण्डान् भावयित्वेति । __ कृष्णाग्रमहिषीवक्तव्यता त्वन्तकृद्दशाङ्गादवसेया, सा चेयम्- किल द्वारकावत्यां कृष्णो वासुदेवो बभूव, पद्मावत्यादिकास्तस्य भार्या अभूवन्, अरिष्टनेमिस्तत्र विहरति स्म, कृष्ण: सपरिवार: पद्मावतीप्रमुखाश्च देव्यो भगवन्तं पर्युपासामासिरे, भगवास्तु 10 तेषां धर्ममाचख्यौ, तत: कृष्णो वन्दित्वाऽभ्यधात्- अस्या भदन्त ! द्वारकावत्या द्वादश-नवयोजनायाम-विस्ताराया धनपतिमतिनिर्मिताया: प्रत्यक्षदेवलोकभूताया: किंमूलको विनाशो भविष्यति ? भगवान् भुवनगुरुर्जगाद- सुराग्निद्वीपायनमुनिमूलको विनाशो भविष्यतीति निशम्य मधुमथनो मनसैवं विभावितवान्– धन्यास्ते प्रद्युम्नादयो ये निष्क्रान्ता: अहमधन्यो भोगमूर्च्छितो न शक्नोमि प्रव्रजितुमिति, ततस्तमर्हन्नवादीद्15 भोः ! कृष्ण न भवत्ययमर्थो यद्वासुदेवा: प्रव्रजन्ति, कृतनिदानत्वात्तेषाम् । अथाह भदन्त ! क्वोत्पत्स्ये?, भुवनविभुराह– दग्धायां पुरि पाण्डुमथुरां प्रति चलितः कौशाम्बकानने न्यग्रोधस्याध: सुप्तो जराकुमाराभिधानभ्रात्रा काण्डेन पादे विद्ध: कालं कृत्वा वालुकाप्रभायामुत्पत्स्यसे, एवं निशम्य यदुनन्दनो दीनमनोवृत्तिरभवत्, ततो जगद्गुरुरगादीत्- मा दैन्यं व्रज यतस्ततस्त्वमुवृत्याऽऽगामिन्यामुत्सर्पिण्यां भारते 20 वर्षेऽममाभिधानो द्वादशोऽर्हन् भविष्यसीति श्रुत्वा जहर्ष सिंहनादादि च चकार, ततो जनार्दनो नगरी गत्वा घोषणां कारयाञ्चकार यदुतार्हता नेमिनाथेनाऽस्या नगर्या विनाश: समादिष्टस्ततो यः कोऽपि तत्समीपे प्रव्रजति तस्याहं निष्क्रमणमहिमानं वितनोमीति निशम्य पद्मावतीप्रभृतिका देव्योऽवादिषुः- वयं युष्माभिरनुज्ञाता: प्रव्रजाम:, ततस्ता महान्तं निष्क्रमणमहिमानं कृत्वा नेमिजिननायकस्य शिष्यिकात्वेन दत्तवान्, भगवांस्तु १. सू० ६९३ ॥ १. मनस्येवं पा० जे२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy