________________
७३३
[सू० ६०९]
अष्टममध्ययनम् अष्टस्थानकम् । दक्षिणपार्श्वे स्पन्दमभिधास्ये तत्फलं स्त्रिया वामे । पृथिवीलाभ: शिरसि स्थानविवृद्धिर्ललाटे स्याद् ॥ [ ] इत्यादि ५ । स्वरः शब्दः षड्जादिः, स च निमित्तं यथासजेण लभई वित्तिं कयं च न विणस्सइ । गावो मित्ता य पुत्ता य नारीणं चेव वल्लभो ॥ [स्थानाङ्ग० सू० ५५३, गा० ५४] इत्यादि। 5 शकुनरुतं वा यथाचिविचिविसद्दो पुनो सामाए सूलिसूलि धन्नो उ । चेरी चेरी दित्तो चिक्कुत्ती लाभहेउ त्ति ॥ [ ] इत्यादि ६ । लक्षणं स्त्रीपुरुषादीनां यथाअस्थिष्वर्थाः सुखं मांसे त्वचि भोगा: स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा सर्वं सत्त्वे प्रतिष्ठितम् ॥ [ ] इत्यादि ७ । व्यञ्जनं मषादि, यथा- ललाटकेश: प्रभुत्वाय [ ] इत्यादि ८ । [सू० ६०९] अट्ठविधा वयणविभत्ती पन्नत्ता, तंजहानिद्देसे पढमा होति बीतिया उवतेसणे । ततिमा करणम्मि कता चउत्थी संपदावणे ॥८९॥ पंचमी त अवाताणे छट्ठी सस्सामिवायणे । सत्तमी सन्निहाणत्थे अट्ठमी आमंतणी भवे ॥१०॥ तत्थ पढमा विभत्ती निद्देसे सो इमो अहं व त्ति । बितीता उण उवेतेसे भण कुण व तिमं व तं व त्ति ॥११॥ ततिता करणम्मि कता णीतं च कतं च तेण व मते वा। 20 हंदि णमो साहाते हवति चउत्थी पदाणम्मि ॥१२॥ अमणे गिण्हसु तत्तो इत्तो त्ति वा पंचमी अवादाणे ।
छट्ठी तस्स इमस्स व गतस्स वा सामिसंबंधे ॥९३॥ १. तुलना- अनुयोगद्वार० सू० २६१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org