________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [सू० ५७७] सणंकुमारे कप्पे उक्कोसेणं देवाणं सत्त सागरोवमाइं ठिती पन्नत्ता ।
माहिंदे कप्पे उक्कोसेणं देवाणं सातिरेगाइं सत्त सागरोवमाइं ठिती पन्नत्ता।
बंभलोगे कप्पे जहन्नेणं देवाणं सत्त सागरोवमाइं ठिती पन्नत्ता । 5 [सू० ५७८] बंभलोय-लंततेसु णं कप्पेसु विमाणा सत्त जोयणसताई उटुंउच्चत्तेणं पन्नत्ता ।
[सू० ५७९] भवणवासीणं देवाणं भवधारणिज्जा सरीरगा उक्कोसेणं सत्त रयणीओ उटुंउच्चत्तेणं, एवं वाणमंतराणं, एवं जोइसियाणं ।
सोहम्मीसाणेसु णं कप्पेसु देवाणं भवधारणिजगा सरीरा सत्त रयणीओ 10 उटुंउच्चत्तेणं पन्नत्ता ।
[टी०] अनन्तरं नारका उक्ता इति स्थिति-शरीरादिभिस्तत्साधादेवानां वक्तव्यतामभिधित्सुः सूत्रप्रपञ्चमाह- सक्कस्सेत्यादि, सुगमश्चायम्, नवरं वरुणस्स महारन्नो त्ति लोकपालस्य पश्चिमदिग्वर्त्तिन:, सोमस्य पूर्वदिग्लोकपालस्य, यमस्य
दक्षिणदिग्लोकपालस्य । 15 [सू० ५८०] णंदिस्सरवरदीवस्स णं दीवस्स अंतो सत्त दीवा पन्नत्ता, तंजहाजंबूदीवे, धायइसंडे, पोक्खरवरे, वरुणवरे, खीरवरे, घयवरे, खोयवरे ।
णंदीसरवरदीवस्स णं दीवस्स अंतो सत्त समुद्दा पन्नत्ता, तंजहा-लवणे, कालोदे, पुक्खरोदे, वरुणोदे, खीरोदे, घओदे, खोतोदे ।
[टी०] अनन्तरं देवानामधिकार उक्तो देवावासाश्च द्वीप-समुद्रा इति तदर्थं नंदीसरेत्यादि 20 सूत्रद्वयं कण्ठ्य म् ।
[सू० ५८१] सत्त सेढीओ पन्नत्ताओ, तंजहा-उज्जुआयता, एगतो वंका, दुहतो वंका, एगतो खहा, दुहतो खहा, चक्कवाला, अद्धचक्कवाला ।
[टी०] एते च प्रदेशश्रेणीसमूहात्मकक्षेत्राधारा: श्रेण्याऽवस्थिता इति श्रेणिप्ररूपणायाहसत्त सेढीत्यादि, श्रेणयः प्रदेशपङ्क्तयः, ऋज्वी सरला सा चासावायता च दीर्घा 25 ऋज्वायता, स्थापना _, एकओ वंका एकस्यां दिशि वक्रा L, दुहओ वंका उभयतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org