SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ सप्तममध्ययनं सप्तस्थानकम् । [सू० ५७४-५७९ ] [टी०] अनन्तरं संयमादय उक्तास्ते च जीवविषया इति जीवविशेषान् स्थितितः प्रतिपादयन् सूत्रचतुष्टयमाह - अहेत्यादि सूत्रसिद्धम्, नवरम् अथेति परिप्रश्नार्थः, भदन्तेति गुर्वामन्त्रणम्, अयसीति अतसी, कुसुंभो लट्टा, रालक: कंगूविशेष:, सन: त्वक्प्रधानो धान्यविशेष:, सर्षपाः सिद्धार्थकाः, मूलकः शाकविशेषः, तस्य बीजानि मूलकबीजानि, ककारलोप- सन्धिभ्यां मूलाबीय त्ति प्रतिपादितमिति, शेषाणां पर्याया 5 लोकरूढितो ज्ञेया इति, यावद्ग्रहणात् 'मंचाउत्ताणं मालाउत्ताणं ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं' ति द्रष्टव्यम्, व्याख्याऽस्य प्रागिवेति, पुनर्यावत्करणात् 'पविद्धंसइ विद्धंसइ से बीए अबीए भवइ तेण परं' ति दृश्यम् । बादरआउकाइयाणं ति, सूक्ष्माणां त्वन्तर्मुहूर्त्तमेवेति, एवमुत्तरत्रापि विशेषणफलं यथासम्भवं स्वधिया योजनीयम् । [सू० ५७४] सक्क्स्स णं देविंदस्स देवरन्नो वरुणस्स महारण्णो सत्त अग्गमहिसीतो पन्नत्ताओ । ईसाणस्स णं देविंदस्स देवरन्नो सोमस्स महारण्णो सत्त अग्गमहिसीतो पन्नत्ताओ । [सू० ५७६] सारस्सयमाइच्चाणं सत्त देवा सत्त देवसता पन्ना । गद्दतोय-तुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा पन्नत्ता । ९. सू० १५४, ४५९ ॥ ६९५ ईसाणस्स णं देविंदस्स देवरण्णो जमस्स महारण्णो सत्त अग्गमहिसीओ 15 पन्नत्ताओ । [सू० ५७५ ] ईसाणस्स णं देविंदस्स देवरण्णो अब्भिंतरपरिसाते देवाणं सत्त पलिओवमाइं ठिती पन्नत्ता | सक्क्स्स णं देविंदस्स देवरन्नो अग्गमहिसीणं देवीणं सत्त पलिओवमाइं ठिती पन्नत्ता । सोहम्मे कप्पे परिग्गहियाणं देवीणं उक्कोसेणं सत्त पलिओवमाई ठिती पन्नत्ता । Jain Education International For Private & Personal Use Only 10 20 www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy