SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ६८६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे संवत्सरशतमुपनिबद्धमायुस्तस्य अपान्तराल एव व्यपगमात् कृतनाशो येन च कर्मणा तद् भिद्यते तस्याकृतस्यैवाभ्यागमः, एवं च मोक्षानाश्वासः, ततश्चारित्राप्रवृत्त्यादयो दोषा इति, आह च कम्मोवक्कामिजइ अपत्तकालं पि जइ तओ पत्ता । 5 अकयागमकयनासा मोक्खाणासासओ दोसा ॥ [विशेषाव० २०४७] अत्रोच्यते- यथा वर्षशतभोग्यभक्तमप्यग्निकव्याधितस्याल्पेनापि कालेनोपभुञ्जानस्य न कृतनाशो नाप्यकृताभ्यागमस्तद्वदिहापीति, आह च न हि दीहकालियस्स वि णासो तस्साणुभूइओ खिप्पं । बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो ॥ सव्वं च पएसतया भुज्जइ कम्ममणुभागओ भइयं । तेणावस्साणुभवे के कयनासादओ तस्स ? ॥ [विशेषाव० २०४८-४९] किंचिदकाले वि फलं पाइज्जइ पच्चए य कालेणं । तह कम्मं पाइज्जइ कालेण वि पच्चए अन्नं ॥ [विशेषाव० २०५८] जह वा दीहा रजू डज्झइ कालेण पुंजिया खिप्पं । वितओ पडो उ सुस्सइ पिंडीभूओ उ कालेण ॥ [विशेषाव० २०६१] इत्यादि । 15 [सू० ५६२] सत्तविधा सव्वजीवा पन्नत्ता, तंजहा-पुढविकाइया, आउकाइया, तेउकाइया, वाउकाइया, वणस्सतिकाइया, तसकाइया, अकाइया ।। अहवा सत्तविहा सव्वजीवा पन्नत्ता, तंजहा-कण्हलेसा जाव सुक्कलेसा, अलेसा । [टी०] अयं चायुर्भेदः कथञ्चित् सर्वजीवानामस्तीति तानाह– सत्तेत्यादि सूत्रद्वयं 20 कण्ठ्यम्, नवरं सर्वे च ते जीवाश्चेति सर्वजीवाः, संसारि-मुक्ता इत्यर्थः, तथा अकाइय त्ति सिद्धा: षड्विधकायाव्यपदेश्यत्वादिति । अलेश्या: सिद्धाः अयोगिनो 10 वेति । [सू० ५६३] बंभदत्ते णं राया चाउरंतचक्कवट्टी सत्त धणूइं उटुंउच्चत्तेणं सत्त य वाससताई परमाउं पालयित्ता कालमासे कालं किच्चा अधे सत्तमाते 25 पुढवीते अप्पतिट्ठाणे णरए णेरतितत्ताते उववन्ने । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy