SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि १२७ देहिनः, शिष्टा उद्वरिताः विपत्तयो व्यसनानि, असंक्लिष्टचित्तरत्नाभावे हि हर्षविषादादिरूपाः कुगतिगमनरूपा वा विपद एवावशिष्यन्त इति ॥२४॥७॥" - अष्टकप्रक० वृत्तिः । पृ०६१९] “अवयवार्थं त्वाह- 'वितहकरणंमि तुरिअं अण्णं अण्णं व गिण्ह आरभडा। अंतो उ होज कोणा णिसिअण तत्थेव सम्मदा ॥२४६॥ वितथकरणे वा प्रस्फोटनाद्यन्यथासेवने वा आरभटा, त्वरितं वा द्रुतं वा सर्वमारभमाणस्य, अन्यदर्द्धप्रत्युपेक्षितमेव मुक्त्वा कल्पमन्यद्वा गृह्णत आरभडेति, वाशब्दो विकल्पार्थत्वात् सर्वत्राभिसम्बध्यते आरभडाशब्दश्च, सम्मस्वरूपमाहअन्तस्तु भवेयुः कोणा वस्त्रस्य, तुर्विशेषाणार्थः, किं विशिनष्टि ?, तानन्विषतो वस्त्रं सम्मईयतः सम्मा , निषदनं तत्रैव च-प्रत्युपेक्षितवेष्टिकायां सम्मति गाथार्थः ॥२४६।। ___ गुरुउग्गहो (हा) अठाणं (दारं) पप्फोडण रेणुगुंडिए चेव । (दारं) विक्खेवं (ते) तुक्खेवो वेइअपणगं च छद्दोसा ॥२४७॥ गुळवग्रहादि अस्थानं प्रत्युपेक्षितोपधेर्निक्षेप इति । प्रस्फोटनैव भवति रेणुगुण्डिते चैवेति, रेणुगुण्डितमेवायतनया प्रस्फोटयतः । विक्षिप्तेत्युत्क्षेपः 'सूचनात्सूत्र'मिति न्यायात् प्रत्युपेक्ष्य विविधैः प्रकारैः क्षिपत इत्यर्थः । वेदिकापञ्चकं चोर्ध्ववेदिकादि, षड्दोषा प्रत्युपेक्षणा इति गाथार्थः ॥२४७॥ ___ अवयवार्थं त्वाह- वत्थे अप्पाणंमि अ चउह अणच्चाविअं अवलिअं च । अणुबंधि तिरंतरया तिरिउड्ढऽघट्टणा मुसली ॥२४०॥ वस्त्रे वस्त्रविषयमात्मनि आत्मविषयं च, वस्त्रमात्मानं चाधिकृत्येत्यर्थश्चतुर्द्धा भङ्गसम्भव इति वाक्यशेषः । वस्त्रं नर्त्तयति आत्मानं च, इत्थं वस्त्रं वलितमात्मा चेत्यादि, अनोभयमाश्रित्यानर्त्तितमवलितं च गृह्यते, अनुबन्धि किमुच्यत इत्याह- निरन्तरता नैरन्तर्यप्रत्युपेक्षणमिति भावः । तिर्यगूर्ध्वमधोघट्टनान्मोषलिः ॥२४०॥" - पञ्चवस्तुकटीका। [पृ०६२०] "छप्पुरिमा तिरिअकए नव खोडा तिनि तिन्नि अंतरिआ। ते उण विआणियव्वा हत्थंमि पमजणतिएणं ॥२४२॥ षट् पूर्वाः, पूर्वा इति प्रथमाः क्रियाविशेषाः । तिर्यक्कृत इति च तिर्यकृते वस्त्रे उभयतो निरीक्षणविधिना क्रियन्ते, नव प्रस्फोटास्त्रयस्त्रयोऽन्तरिता व्यवहिताः, क्व पुनस्त इत्याह- ते पुनर्विज्ञातव्या हस्ते आधारे, के नान्तरिताः ? प्रमार्जनत्रिकेण सुप्रसिद्धप्रमार्जनत्रितयेनेति गाथार्थः ॥२४२॥" - पञ्चवस्तुकटीका। [पृ०६२१] “सामण्णमेत्तग्गहणं नेच्छइओ समयमोग्गहो पढमो । तत्तोऽणंतरमीहियवत्थुविसेसस्स जोऽवाओ ॥२८२॥ सो पुणरीहा-ऽवायावेक्खाओऽवग्गहो त्ति उवयरिओ । एस्सविसेसावेक्खं सामण्णं गेहए जेणं ॥२८३॥ तत्तोऽणंतरमीहा तत्तोऽवाओ य तव्विसेसस्स । इय सामण्ण-विसेसावेक्खा जावंतिमो भेओ ॥२८४॥ इहैकसमयमात्रमानो नैश्चयिको निरुपचरितः प्रथमोऽर्थावग्रहः। कथंभूतः ?, इत्याह- सामान्यमात्रस्याऽव्यक्तनिर्देश्यस्य वस्तुनो ग्रहणं सामान्यवस्तुमात्रग्राहक इत्यर्थः, सामयिकानि हि ज्ञानादिवस्तूनि परमयोगिन एव A-34 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy