SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि "जो मुद्धा अभिसित्तो, पंचहि सहिओ पभुंजते रजं । तस्स तु पिंडो वजो, तव्विवरीयम्मि भयणा तु ॥२४९७।। मुद्धं परं प्रधानमाद्यमित्यर्थः, तस्स आदिराइणा अभिसितो मुद्धो मुद्धाभिसित्तो, सेणावइ अमच्च पुरोहिय सेट्टि सत्थवाहसहिओ रज्जं भुंजति । एयस्स पिंडो वजणिज्जो । सेसे भयणा । जति अस्थि दोसो तो वजे, अह णत्थि दोसो तो णो वजे ॥२४९७॥" - निशीथ० चूर्णिः । _[पृ० ५३७] “अंतेउरं च तिविधं, जुण्ण णवं चेव कण्णगाणं च । एक्केक्कं पि य दुविधं, सट्ठाणे चेव परठाणे ॥२५१३॥ रण्णो अंतेपुरं तिविधं- एहसियजोव्वणाओ अपरिभुज्जमाणीओ अच्छंति, एयं जुण्णंतेपुरं । जोव्वणयुत्ता परिभुज्जमाणीओ नवंतेपुरं । अप्पत्तजोव्वणाण रायदुहियाण संगहो कन्नतेपुरं । तं पुण खेत्ततो एक्कक्कं दुविध- सट्टाणे परट्ठाणे य । सट्ठाणत्थं रायघरे चेव, परट्ठाणत्थं वसंतादिसु उजाणियागयं ॥२५१३॥ एतेसामण्णतरं, रण्णो अंतेउरं तु जो पविसे । सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥२५१४॥ __ सद्दाइ इंदियत्थोवओगदोसा ण एसणं सोधे । सिंगारकहाकहणे, एगतरुभए य बहु दोसा ॥२५१८॥ तत्थ गीयादिसद्दोवओगेण इरियं एसणं वा ण सोहेति, तेहिं पुच्छितो सिंगारकहं कहेज, तत्थ य आयपरोभयसमुत्था दोसा ॥२५१८॥ ___ इमे परट्ठाणे- बहिया वि होंति दोसा, केरिसिया कहण-गिण्हणादीया। गव्वो बाउसियत्तं, सिंगाराणं च संभरणं ॥२५१९॥ उज्जाणादिठियासु कोइ साधू कोउगेण गच्छेज, ते चेव पुव्ववण्णिया दोसा, सिंगारकहाकहणे वा गेण्हणादिया दोसा, अंतेपुरे धम्मकहणेण गव्वं गच्छेज्ज, ओरालसरीरो वा गव्वं करेज, अंतेपुरे पवेसे उब्भातितोऽम्हि हत्थपादादिकप्पं करेंते बाउसदोसा भवंति, सिंगारे य सोउं पुव्वरयकीलिते सरेज । अहवा- ताओ दटुं अप्पणो पुव्वसिंगारे संभरेज, पच्छा पडिगमणादि दोसा हवेज ॥२५१९।। बितियपदमणाभोगा, वसहि-परिक्खे सेज-संथारे । हयमाई दुट्ठाणं, आवतमाणाण कज्जे व ॥२५२०॥ अणाभोगेण पविठ्ठो । अहवा- अंतेपुरं परट्ठाणत्थं साधुणा ण णातं- 'एयाओ अंतेपुरिओ' त्ति, पुव्वाभासेण पविठ्ठो अयाणंतो । अहवा- साहू उज्जाणादिसु ठिता, रायतेउरं च सव्वओ समंता आगतो परिवेढिय ठियं, अण्णवसहि- अभावे य तं वसहिं अंतेपुरं मझेण अतिति णिति वा । अहवा- संथारगस्स पच्चप्पणहेउं पविट्ठो । अहवा- सीह-वग्घ-महिसादियाण दुट्ठाण पडिणीयस्स वा भया रायंतेपुरं पविसेज । अण्णतो णत्थि णीसरणोवातो, ‘कजे' त्ति कुल-गणसंघकज्जेसु वा पविसेज्ज, तत्थ देवी दट्ठव्वा, सा रायाणं उपणेति ॥२५२०॥” - निशीथ० चूर्णिः॥ [पृ० ५४०] “एमेव पूइयंमि वि एकंमि वि पूइया जइगुणा उ । थोवं बहूनिवेसं इइ नच्चा पूयए मइमं ॥८३२॥ एवमेकस्मिन् पूजिते पूजिता यतिगुणाः सर्वे भवन्ति, यस्मादेवं A-32 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy