SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् - टिप्पनानि सो णावगच्छइ पगयं, कुत्तियावगणचच्चरी वा कज्जइ, जहा सिरिगुत्तेण छलुए कया ।' हारि० ॥ ६४ - [पृ०४४६ पं०१२] “उक्तो यापकहेतुः, साम्प्रतं स्थापकहेतुमधिकृत्याह- लोगस्स मज्झजाणण थावगहेऊ उदाहरणं ॥८७॥ अस्य व्याख्या - लोकस्य चतुर्दशरज्ज्वात्मकस्य मध्यज्ञानम्, किम् ?, स्थापकहेतावुदाहरणमित्यक्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम् - एगो परिव्वायगो हिंड, सो य परूवे - खेत्ते दाणाई सफलं तिकट्टु समखेत्ते कायव्वं, अहं लोअस्स मज्झं जाणामि ण पुण अन्नो, तो लोगो तमाढाति, पुच्छिओ य संतो चउसुवि दिसासु खीलए णिहणिऊण रज्जूए पमाणं काऊण माइट्ठाणिओ भणइ एयं लोयमज्झं ति, तओ लोओ विम्हयं गच्छइ- अहो भट्टारएण जाणियं ति, एगो य सावओ, तेण नायं, कहं धुत्तो लोयं पयारेइ त्ति ?, तो अहंपि वंचाि त्ति कलिऊण भणियं - ण एस लोयमज्झो, भुल्लो तुमं ति, तओ सावएण पुणो मवेऊण अ देसो कहिओ, जहेस लोयमज्झो त्ति, लोगो तुझे, अण्णे भणंति- अणेगट्ठाणेसु अन्नं अन्नं मज्झं परूवंतयं दट्ठूण विरोधो चोइओ ति । एवं सो तेण परिवायगो णिप्पिट्ठपसिणवागरणो कओ । एसो लोइओ थावगहेऊ, लोउत्तरे वि चरणकरणाणुयोगे कुस्सुतीसु असंभावणिज्जासग्गाहरओ सीसो एवं चेव पण्णवेयव्वो । दव्वाणुजोगे वि साहुणा तारिसं भाणियव्वं तारिसो य पक्खो गेण्हियव्वो जस्स परो उत्तरं चेव दाउ न तीरइ, पुव्वावरविरुद्धो दोसो य ण हवइ ॥८७॥ Jain Education International दशवै० उक्तः स्थापकः, साम्प्रतं व्यंसकमाह- 'सा सगडतित्तिरी वसंगम्मि हेउम्मि होइ नायव्वा ॥८७॥ व्या० सा शकटतित्तिरी व्यंसकहेतौ भवति ज्ञातव्येत्यक्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम् - जहा एगो गामेल्लगो सगडं कट्ठाण भरेऊण नगरं गच्छइ, तेण गच्छंतेण अंतरा एगा तित्तिरी मइया दिट्ठा, सो तं गिण्हेऊण सगडस्स उवरिं पक्खिविऊण नगरं पइट्ठो, सो एगेण नगरधुत्तेण मुच्छिओ- कहं सगडतित्तिरी लब्भइ ?, तेण गामेल्लएण भण्णइ - तप्पणादुयालियाए लब्भति, तओ ते सक्खिण उआहणित्ता सगडं तित्तिरीए सह गहियं, एत्तिलगो चेव किल एस वंसगो त्ति, गुरवो भांति - तओ सो गामेल्लगो दीणमणसो अच्छइ, तत्थ य एगो मूलदेवसरिसो मणुस्सो आगच्छइ, तेण सो दिट्ठो, तेण पुच्छिओ - किं झियायसि अरे देवाणुप्पिया ?, तेण भणियं - अहमेगेण गोहेण इमेण पगारेण छलिओ, तेण भणियं मा बीहिह, तप्पणादुयालियं तुमं सोवयारं मग्ग, माइट्ठाणं सिक्खाविओ, एवं भवउ त्ति भणिऊण तस्स सगास गओ, भणियं चणेण मम जइ सगडं हियं तो मे इयाणिं तप्पणादुयालियं सोवयारं दवावेहि, एवं होउ त्ति, घरं णीओ, महिला संदिट्ठा, अलंकियविभूसिया परमेण विणण एअस्स तप्पणादुयालियं देहि, सा वयणसमं उवट्ठिया, तओ सो साग भति-मम अंगुली छिन्ना, इमा चीरेणावेढिया, ण सक्केमि उड्डुयालेउं, तुमं अदुयालिउं देह, अदुआलिया ण हत्थेण गहिया, गामं तेण संपट्ठिओ, लोगस्स य कहे - जहा मए सतित्तिरीगेण सगडेण गहिया तप्पणादुयालिया, ताहे तेण धुत्तेण सगडं विसज्जियं, तं च पसाएऊण भज्जा णियत्तिया । For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy