SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ [सू० ५३१-५३३] षष्ठमध्ययनं षट्स्थानकम् । समणस्स णं भगवओ महावीरस्स छट्ठेणं भत्तेणं अपाणएणं अणंते अणुत्तरे जाव समुप्पन्न २ । समणे भगवं महावीरे छट्ठेणं भत्तेणं अपाणएणं सिद्धे जाव सव्वदुक्खप्पही ३ । [सू० ५३२] सणंकुमार - माहिंदेसु णं कप्पेसु विमाणा छ जोयणसयाई 5 उड्डउच्चत्तेणं पन्नत्ता १ । सकुमार - माहिंदेसु णं कप्पेसु देवाणं भवधारणिज्जगा सरीरगा उक्कोसेणं छ रतणीओ उड्डउच्चत्तेणं पन्नत्ता २ । ६४१ [टी०] इयं च कल्पस्थितिर्महावीरेण देशितेति सम्बन्धान्महावीरवक्तव्यतासूत्रत्रयम्, तथा अनेनेयमपरापि कल्पस्थितिर्दर्शितेति कल्पसूत्रद्वयमुपन्यस्तम्, सुगमं चैतत् पञ्चकमपि, 10 नवरं षष्ठेन भक्तेन उपवासद्वयलक्षणेनाऽपानकेन पानीयपानपरिहारवता यावत्करणात् 'निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे' त्ति दृश्यम्, सिद्धे जाव त्ति करणात् 'बुद्धे मुत्ते अंतकडे परिनिव्वुडे' त्ति दृश्यम् । [सू० ५३३] छव्विहे भोयणपरिणामे पन्नत्ते, तंजहा- मणुण्णे, रसिते, पीणणिजे, बिंहणिजे, दीवणिजे, दप्पणिजे । छव्विहे विसपरिणामे पन्नत्ते, तंजहा डक्के, भुत्ते, निवतिते, मंसाणुसारी, सोणिताणुसारी, अट्ठिमिंजाणुसारी । [ टी०] उक्तरूपेषु च देवशरीरेष्वाहारपरिणामोऽस्तीत्याहारपरिणामनिरूपणायाहछव्विहे भोयणेत्यादि, भोजनस्येति आहारविशेषस्य परिणामः पर्यायः स्वभावो धर्म्म इति यावत्, तत्र मणुन्ने त्ति मनोज्ञमभिलषणीयं भोजनमित्येकस्तत्परिणाम:, 20 परिणामवता सहाभेदोपचारात्, तथा रसिकं माधुर्याद्युपेतम्, तथा प्रीणनीयं रसादिधातुसमताकारि, बृंहणीयं धातूपचयकारि, दीपनीयम् अग्निबलजनकम्, पाठान्तरे तु मदनीयं मदनोदयकारि, दर्पणीयं बलकरम्, उत्साहवृद्धिकरमित्यन्य इति, अथवा भोजनस्य परिणामो विपाकः, स च मनोज्ञ: शुभत्वान्मनोज्ञभोजनसम्बन्धित्वाद्वेत्येवमन्येऽपि । १. मयणिज्जे भां० विना ॥ Jain Education International For Private & Personal Use Only 15 25 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy