SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ [सू० ४५८-४५९] पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । ५८७ उक्तं च– भाषासमिति म हितमितासन्दिग्धार्थभाषणम् [तत्त्वार्थभा० ९५] । तथा एषणमेषणा गवेषण-ग्रहण-ग्रासैषणाभेदा शङ्कादिलक्षणा वा तस्यां समितिरेषणासमिति:, उक्तं च- एषणासमिति म गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्राह्यम् [ ] इति, तथा आदानभाण्डमात्रनिक्षेपणासमिति: भाण्डमात्रे आदान-निक्षेपविषया सुन्दरचेष्टेत्यर्थः, इह चाप्रत्युपेक्षिताप्रमार्जिताद्या: सप्त भङ्गा: पूर्वोक्ता भवन्तीति, तथा 5 उच्चार-प्रश्रवण-खेल-सिंघान-जल्लानां पारिष्ठापनिका त्यागस्तत्र समितिर्या सा तथेति, तत्रोच्चारः पुरीषम्, प्रश्रवणं मूत्रम्, खेल: श्लेष्मा, जल्लो मल:, सिंघानो नासिकोद्भव: श्लेष्मा, अत्रापि त एव सप्त भङ्गा इति । [सू० ४५८] पंचविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा- एगिदिता जाव पंचेदिता १ ।। 10 एगिंदिया पंचगइया पंचागतिता पन्नत्ता, तंजहा- एगिदिए एगिदितेसु उववजमाणे एगिंदितेहिंतो वा जाव पंचेंदिएहिंतो वा उववजेजा, से चेव णं से एगिदिते एगिदितत्तं विप्पजहमाणे एगिदितत्ताते वा जाव पंचेंदितत्ताते वा गच्छेज्जा २॥ बेइंदिया पंचगतिता पंचागइया एवं चेव ३। एवं जाव पंचेंदिया। पंचेंदिया 15 पंचगतिता पंचागतिता पन्नत्ता, तंजहा- पंचेंदिया जाव गच्छेज्जा ४-५-६। पंचविधा सव्वजीवा पन्नत्ता, तंजहा- कोधकसायी जाव लोभकसायी अकसायी ७ । ___ अहवा पंचविधा सव्वजीवा पन्नत्ता, तंजहा- नेरइया जाव देवा, सिद्धा ८॥ [टी०] समितिप्ररूपणं च जीवरक्षार्थमिति जीवस्वरूपप्रतिपादनाय सूत्राष्टकमाहपंचेविहेत्यादि स्फुटार्थम्, नवरं संसारसमापन्ना भववर्त्तिन: । विप्रजहत् परित्यजन्। सर्वजीवा: संसारि-सिद्धा: । अकषायिण: उपशान्तमोहादयः । [सू० ४५९] अह भंते ! कल-मसूर-तिल-मुग्ग-मास-णिप्फाव-कुलत्थआलिसंदग-सतीण-पलिमंथगाणं एतेसि णं धन्नाणं कोट्ठाउत्ताणं जधा सालीणं 25 १. भेदाच्छंका जे२ ॥ २. सू० ४३८ टीका ॥ ३. परि पा० जे२ ।। 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy