SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ [सू० ४५५] पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । ५८५ यस्यातिथ्यादेर्भक्तो भवति तं तत्प्रशंसनेन यो दानाभिमुखं करोति स वनीपक इति, तत्र भोजनकालोपस्थायी प्राघूर्णकोऽतिथिः, तद्दानप्रशंसनेन तद्भक्तात् यो लिप्सते सोऽतिथिमाश्रित्य वनीपकोऽतिथिवनीपकः, यथापाएण देइ लोगो उवगारिसु परिजिए व जुसिए वा । जो पुण अद्धाखिन्नं अतिहिं पूएइ तं दाणं ॥ [निशीथभा० ४४२५] इति । 5 जुसिए त्ति प्रीते तमिति तस्य दानं महाफलमिति शेष:, एवमन्येऽपि, नवरं कृपणा: रङ्कादयो दु:स्था:, उदाहरणम् किविणेसु दुम्मणेसु य अबन्धवायंकिजुंगियंगेसु । पूयाहिजे लोए दाणपडागं हरइ देंतो ॥ [निशीथभा० ४४२४] आयंकि त्ति रोगी, जुंगियंगो व्यङ्गितः, पूजाहार्ये पूजितपूजके । माहना ब्राह्मणा:, 10 तत्रोदाहरणम् लोयाणुग्गहकारिसु भूमीदेवेसु बहुफलं दाणं । अवि नाम बंभबंधुसु किं पुण छक्कम्मनिरयाणं ॥ [निशीथभा० ४४२३] बंभबंधुसु त्ति जन्ममात्रेण ब्रह्मबान्धवेषु, निर्गुणेष्वपीत्यर्थः, यजनादीनि षट् कर्माणीति । श्ववनीपको यथा 15 अवि नाम होज सुलभो गोणाईणं तणाइ आहारो । छिच्छिक्कारहयाणं नहु सुलभो होज सुणताणं ॥ केलासभवणा एए गुज्झगा आगया महिं ।। चरंति जक्खरूवेणं पूयाऽपूयाहिताऽहिता ॥ [निशीथभा० ४४२६-२७] पूजया हिता अपूजया त्वहिता इत्यर्थः । श्रमणा: पञ्चधा- निर्ग्रन्था: शाक्यास्तापसा 20 गैरिका आजीविकाश्चेति, तत्र शाक्यवनीपको यथाभुंजंति चित्तकम्मट्ठिया व कारुणियदाणरुइणो य । अवि कामगद्दभेसु वि न नस्सए किं पुण जतीसु ? ॥ [निशीथभा० ४४२१] इति, एवमन्येऽपि तापसवनीपकादयो द्रष्टव्या इति । [सू० ४५५] पंचहिं ठाणेहिं अचेलए पसत्थे भवति, तंजहा- अप्पा पडिलेहा, 25 लाघविते पसत्थे, रूवे वेसासिते, तवे अणुन्नाते, विउले इंदियनिग्गहे । १. काले प्रस्थाप्य खं० जेसं१ ॥ २. प्राघुणको जे१ खं० ॥ ३. "जिए य जु जे१ ॥ -A-22 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy